________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
[२.५.५]
उल्लेखनकाले द्वे लेखे लिखेत् । उभे च महदाच्छिन्नैरवस
णीयात् ॥ २ ॥
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
पिण्डपितृयज्ञे कल्पेन ॥ ३ ॥
इदं कर्म पिण्डपिढयज्ञविधानेन कार्यमित्यर्थः । अग्निप्रणयनं पात्रं सामायेत्यादिमन्त्रको । उपस्थानं प्रवहणं निनयाद्यतिदिश्यते ॥ ३ ॥
हुत्वा मधुमन्यव पितृभ्यो दद्यात् ॥ ४ ॥
दूमाधानान्तं कृत्वा ब्राह्मणपच्छौ चाद्याच्छादनान्तं कृत्वा दनादिभ्यश्चतुर्भ्योऽन्नमुद्धृत्य मधुमन्यवजें घृताक्रमनुज्ञाप्याग्नावाङतिद्वयं जला मेचणमनुप्रहृत्य शेषनिवेदनान्तं कृत्वा पितृभ्यः पिण्डान्निष्टणीयादित्यर्थः । पिण्डदाने मधुमन्था अपि ग्राह्याः ॥ ४ ॥
स्त्रीभ्यश्च सुरा चाचाममित्यधिकं ॥ ५ ॥
मात्रे पितामह प्रपितामही च पिण्डान्निवृणीयात् । तत्र चोदनादिपञ्चभ्यः सुरा चाचामञ्चाधिकं भवतीत्यर्थः । पिचादित्रयामेव पिण्डपितयज्ञस्य दृष्टत्वात् तद्विधानं स्त्रीणां न प्राप्नोतीति कृत्वा पिण्डपितृयज्ञकल्येनेत्ये तदत्रानुवर्त्तनीयं ।
श्रोदनाग्रद्रवं प्राजराचामं हि मनीषिणः । गौडी माध्वी च पैष्टी च सुरा तु चिविधा स्मृता ॥
अधिकवनं पञ्चानामबाधनार्थं ॥ ५ ॥
For Private and Personal Use Only