________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
'
[१.१०.२४ ]
नाच हवींषि प्रत्यभिघारयति स्विष्टकृतं विरभि
घारयति ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
स्विकृति हविःशेषं न प्रत्यभिघारयति । अत्र - ग्रहणमत्रैव नाभिघारयति न प्रधान हविः स्वित्येवमर्थं । हविःशब्दः शेषे वर्त्तते । यद्यवन्ते वर्त्तेत * चतुरवत्तताऽऽजतेर्न स्यात् । तन्न चेव्यते ॥ २१॥
यदस्य कर्मणेोऽत्यरीरिचं यदा न्यूनमिहाकरं । अग्निष्टत्स्विष्टकृत् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समईयित्रे सर्वन्नः कामान्त्समईय स्वाहा इति ॥ २२ ॥
अनेन मन्त्रेण स्विष्टकृतं जुहुयात् ॥ २२ ॥
बर्हिषि पूर्णपात्रं निनयेत् ॥ २३ ॥
यत् पूर्वं निहितं पूर्णपात्रं तदधुना बर्हिषि निनयेत्. निषिश्चेदित्यर्थः ॥ २३ ॥
एषोऽवभृथः ॥ २४ ॥
यदिदं पूर्णपात्र निनयनं एषोऽस्य कर्मणोऽत्रम्टथेो भवति । श्रवभृथवचनं श्रवम्थधर्मप्राप्त्यर्थं । तेन कालोऽभ्यचणञ्च भवति ।
* चतुरवत्ताच्चानिः स्यादिति सं० पु० पाठः ।
For Private and Personal Use Only