SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१.१०.२६] गृह्यसूत्रे । कालस्तु सर्वप्रायश्चित्तादूर्द्धं प्राक् संस्थाजपात् । अनेनैवाभ्युपायेन सर्वप्रायश्चित्तानि संस्थाजपश्च कची कार्याणीत्युक्तं भवति । निरसनोपवेशने ब्रह्मजपः सर्वप्रायश्चित्तानि संस्थाजप इति पञ्च ब्रह्मणो भवन्तीत्युक्तं । तत्रैवं क्रमः । पूर्वं कर्ता सर्वप्रायश्चित्तानि जुहोति. ततो ब्रह्मा सर्वप्रायश्चित्तानि जुहुयात् ततः कती पूर्ण - पात्रं निनयति ततः कर्ता संस्थाजपेनेोपतिष्ठते. ततो ब्रह्मोपतिष्ठते ततः कर्ता परिसमूहनपर्युक्षणे इति । श्रभ्युक्षणञ्च ‘श्रपेो श्रस्मानिदमापः सुमिचा नः' इत्येतैर्मन्त्रैः ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir पाकयज्ञानामेतत् तन्त्रम् ॥ २५ ॥ एतत् तन्त्रं पाकयज्ञानां सर्वेषां भवतीत्यर्थः । पाकयज्ञग्रहणं स्थालीपाकसदृशानां जतानामेव तन्त्रं यथा स्यात् प्रहुतब्रह्मणिजतानां मा भूदित्येवमर्थं । श्रङ्गसंहतिस्तन्त्रं विध्यन्त इत्यर्थः । यद्यपि सर्वमुच्यते. तथापि न प्रधानदेवताः प्रजन्ति । देवतागमे नित्यानामपाय इति बाधदर्शनात् ॥ २५ ॥ हविरुच्छिष्टं दक्षिणा ॥ २६ ॥ 2 उच्छिष्टं हविर्दक्षिणां ददाति ब्रह्मणे यद्यस्ति ब्रह्मा । तदभावे ब्राह्मणेभ्यः. कर्माङ्गत्वाद्दक्षिणानाम् ॥ २६ ॥ इति प्रथमे दशमी कण्डिका ॥ ० ॥ ॥ १०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy