________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
बम्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[१. ११.२]
अथ पशुकल्पः ॥ १ ॥
उक्रोऽर्थः । अत्र पशोस्तन्त्रमात्रमुच्यते न पुनः पर्विधीयते कल्पग्रहणणत् । एवं तर्घुपाकरणविधानमनर्थकं श्रष्टकालगवथेोः प्रतिषेधात्. प्रोक्षोपाकरणवर्ज प्रोक्षणदि समानं पशुनेति । उच्यते । मधुपर्के ॐ कुरुतेति यदा ब्रूयात् तदा अर्थवत् । श्रत्र ऋत्विजां बार्हस्पत्यः. स्नातकस्यैन्द्राग्नः ऐन्द्रो राज्ञः. आचार्यादीनामाग्नेयः. प्रियस्य मैत्रः. वरस्य प्राजापत्य: श्रतिथेरानावैश्वानरः इत्येवं शास्त्रान्तरे दृश्यते काम्यपशुषु चार्थवत् ॥ ९ ॥
उत्तरतेोऽग्नः शामित्रस्यायतनं कृत्वा पाययित्वा पशुमासाव्य पुरस्तात् प्रत्यङ्मुखमवस्थाप्याऽग्निं दूतमिति द्वाभ्यां हुत्वा सपलाशयाऽऽर्द्राख्या पश्चादुपस्पृशेदमुष्मै त्वा जुष्टमुपाकरामीति ॥ २ ॥
श्राज्यभागान्तं कृत्वा उत्तरतोऽग्नेः शामित्रस्यायतनं कृत्वा ततः पशुं पाययित्वा ततः पशुमाशाव्य अग्नेः पुरस्तात् प्रत्यङ्मुखमवस्थाप्य ततोऽग्निं दूतमिति द्वाभ्यां वा सपलाशया पर्णयाऽऽर्द्रशाखया अशुष्कशाखया पश्चादिति पृष्ठदेशे उपस्पृशेत् परं । अमुझे लेति मन्त्रेण । श्रमुभैशब्दः पूर्ववत् । श्रग्निं जतमित्यस्य प्रतीकस्य बहुगतत्वेऽपि होनपादग्रहणसामर्थ्यात् स्वतादेर्ग्रहणं. तर्हि हे वक्ते प्राप्नुतः । न । यत्र सूइयमिच्छति तत्र के इति
For Private and Personal Use Only