________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १..२०]
एनसूत्रे।
88
कल्पे सति पक्षे प्राक्संस्थत्वमपि सिध्यति। किमर्थ प्रासंस्थवचनं । उच्यते. देशव्यस्य संस्थादयस्य चानन्तर्ययोगो मा भूदित्येवमर्थ। तेन देशदयेऽपि संस्थादयस्य यथासङ्ग्यता नास्तीति मिद्धं । *अनेहत्तरपूर्वदेशे मौविष्टकतं हविर्जुहोति ॥ १७ ॥
मध्यात् पूर्वाहाच्च हविषोऽवद्यति ॥१८॥ हविषो मध्यात् पूर्वाद्धाच्चाङ्गुष्ठपर्वमात्र इविरवद्यतीति देशो नियम्यते ॥ १८ ॥ मध्यात् पूर्वाद्वात् पश्चाादिति पञ्चावत्तिनाम् ॥१६॥ __ पञ्चावत्तिनान्तु मध्यात् पूर्वाद्धात् पश्चाद्धादित्येवमवदानं भवति । पश्चाचेत्येतावतैव सिद्धे मध्यात् पूर्वार्द्धादितिवचनं प्रत्यक्संस्थता यथा स्यात्. प्राक्संस्थता मा भूदित्येवमर्थ ॥ १८ ॥
____ उत्तराद्वात् सौविष्टकृतम् ॥ २०॥
सर्वेषां हविषामुत्तरार्द्धात् विष्टकदर्थमवदानं प्रधानादवदानात् भूयः सकृत् मकदवखण्ड्यति। पञ्चावत्ती तु एवं सत् सह्यहोवा पुनरपि पूर्वावदानदेशस्य पुरस्तात् सकृत् सकृदवद्येत्. तथा दृष्टत्वात् । ततो विरुपरिष्टादभिधारयति पञ्चावत्ती चतुरवत्ती च ॥ २० ॥
* चत्र 'उत्तरपुरस्तात् सौविष्कृतम्' इति सूत्रं पृथक् विधाय अमेरित्यादि जुहोत्यन्तं तद्याख्याख्येण सं० पु० खतन्त्रं लिखितमस्ति । चादर्श पुस्तके तु तस्य पूर्वसूचशेषत्वेन लिखित त्वात् अमेरित्यादि व्याख्यानभागोऽपि तद्याख्यानांशत्वेन तद्याख्यानान्ते समावेशितः ।
H
For Private and Personal Use Only