________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१) २८ सवा अस्येव सेनाः। २८ साण्युत् कृशान्यस्यैव । ३. यजमानं प्रीणाति। ३१ अस्य कर्मणो ब्रुवाणं रुद्रो न हिनस्ति । ३२ अस्य हुतोषं न प्रानीयात् । ३३ यस्य द्रव्याणि ग्रामं नाहरेयः । ६४ नात्रागन्तव्यमिति पुलादीन् प्रतिषेधयेत् । ३५ नियमेन हुतशेषं प्रानीयात् । ३६ शूलगवस्य फलश्रवणं । ३७ शूलग वेनेष्ट्वा अन्यं पशुमुत्सृजेत् । ३८ अनुत्सृो नैव स्यात् । ३६ शूलगवनाम केन पशुकर्मणा रहितो न भवेत् । ४. प्रान्तातीयं जपन ग्रहप्रवेशः । ४१ पशूपतापे गोछे यजनं । ४२ स्थालीपार्क निधाय सर्वडतं कुर्यात् । १३ प्रतिधूमं गवानयनं । 88 शन्तातीयं जपन पशूनां मध्यमियात् । ४५ समाप्तिज्ञापनार्थ याचार्य्यनमस्कारः।
इति चतुर्थ नवमी कण्डिका।
इति चतुर्थाध्यायसूची समाप्ता ॥ ॥०॥ अस्मिन्नध्याये सूत्रसङ्ख्या १८२ ॥•॥
इति चतुर्थाध्यायः समाप्तः ॥
For Private and Personal Use Only