SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ याश्वलायनोये [१. ७. ३.] स्युरित्येवमर्थ । दूतरथोपयमनकालादुत्तरकालं विहितत्वादुपयमने न स्युः । उपयमनं नाम कन्यायाः स्वीकरणं। प्रतीयादिति कुर्यादित्यर्थः ॥ १॥ __ यत् तु समानं तदक्ष्यामः ॥ २॥ किमर्थमिदं। यथा अन्यान्युपदेशादेव सर्वत्र भवन्ति पावणादीनि तयेदमपि स्यात्। नियमार्थं तहि जनपदादिधर्माणं वक्ष्यमाणधर्माणं च विरोधे सति वक्ष्यमाणमेव धर्म कुर्यात् । जनपदादिधर्ममिति यदक्ष्यामस्तत् सर्वत्र समानमेवेत्यर्थः । *वैदेहेषु मद्य एव व्यवायो दृष्टः। ग्टह्ये तु 'ब्रह्मचारिणे त्रिरात्रम्' इति ब्रह्मचर्य विहितं । तब यहोकमेव कुर्थात् न देशधर्ममिति सिद्धम् ॥ २॥ पश्चादग्नेईषदमश्मानं प्रतिष्ठाप्योत्तरपुरस्तादुदकुम्भ समन्वारब्धायां हुत्वा तिष्ठन् प्रत्यङ्मखः प्रामख्या आसीनाया गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गष्ठमेव गृह्णीयाद्यदि कामयीत पुमांस एव मे पुत्रा जायेरनिति ॥३॥ अग्निप्रतिष्ठापनोत्तरकालं पश्चादग्नेर्दषदमग्मानं प्रतिष्ठाप्य उत्तरपूर्वदेशे उदकुम्भं प्रतिष्ठापयेत् । तत श्राज्यस्य बर्हिषि सादनान्तं * क्वचिद्देशघु इति सं० प० पाठः । + रहे तु इति सं० पु. पाठः । * ग्रहाक्त मिति सं० पु. पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy