________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8.8. Ro]
द्विगुल्फं बर्हिराज्यञ्चेत्येवमन्तं समम्भवेत् ॥ नास्यानुस्तरणी कार्य पात्राणां योजनं तथा । पृषदाज्यन्तथा चार्थादिति गृह्मविदां मतं ॥ नानाहिताग्नेः पात्राच्यो विद्यत इति बौधायनः ।
|
तान्दिशन्तु नयेदग्निं प्रेतञ्चापि ततः परं । अयुजो मिथुना वृद्धाः पीठचक्रेण वा नयेत् ॥ प्रेतस्य पृष्ठताऽमात्या ईयुः पूर्ववदेव च । भूमिभागन्ततः प्राप्य कर्त्ता प्रोक्षति पूर्ववत् ॥ ग्टह्येणानाहिताग्निन्तु दहेत्पत्नीञ्च पूर्ववत् । कपालाग्निर्दहेदन्यमुपनीतं तथा परं ॥ प्राक् तृपनयनात् प्रेतं लौकिकाग्निर्दहेन्नरं । अग्निवर्णं कपालन्तु तवा तत्र विनिक्षिपेत् ॥ करीषादिततेायेोऽग्नेजीतः स तु कपालजः । उद्धतान्ते निधायोऽग्निर्देशे वत्तरपश्चिमे || तथा शास्त्रान्तरे दृष्टेः प्रणीताः प्रणयेत्ततः । खाते हिरण्यशकल न्तिलांश्चापि विनिचिपेत् ॥ तन्त्रन्नेति पूरैवेोक्तमिनचित्यादिपूर्ववत् । पत्त्युत्थापनपर्यन्तं धनुरन्तमथापि वा ॥ ततो हिरण्यशकलैः छिद्राण्यपिदधाति वै । घृतमित्रांस्तिलांचापि किरेत् प्रेतकलेवरे || श्रथेममने चमसं पूर्णपात्रानुमन्त्रणं । सत्र्यं जानु निपात्याथ चतस्रोऽग्नौ जुहोति वै ॥
2 F 2
For Private and Personal Use Only
२१८