SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१८ www.kobatirth.org त्रिरात्रमेव ॥ २४ ॥ वलायनो Acharya Shri Kailassagarsuri Gyanmandir अदन्तजाते ॥ २४ ॥ अपरिजाते च ॥ २५ ॥ अपरिजातेो नाम श्रसम्पूर्ण गर्भः तत्र च त्रिराचमेव ॥ २५ ॥ एकाक्षं सब्रह्मचारिणि ॥ २६ ॥ सहाध्यायी सब्रह्मचारी तस्मिन् मृते एकाचं वर्जयेत् ॥ २६ ॥ [8. ४.२७] समानग्रामीये च श्राचिये ॥ २७ ॥ ॥ ४ ॥ समानग्रामवासिनि च श्रोत्रिये मृते एकाचं वर्जयेत् । श्रनाशौचनिमित्तेषु गुर्वादिषु श्रोत्रियपर्यन्तेषु मृतेष्वध्ययनमात्रं वर्ज - यितव्यं न दानमित्युपदेशः । श्रचान्ये व्याचख्युः त्रिरात्रमक्षारलवपाशिनः स्युः । महागुरुषु तु द्वादशराचं वा अक्षारलवणाशिनः र्विकल्पः । दानाध्ययने वर्जयेरन्दशाचं मपिण्डेषु इत्यनेन प्रकरणे - नाशौचं विधीयते । * श्रशौचादिसंक्षेपः । तेन स्मृतेराशौचविस्तारा विज्ञेय इति । - धर्मशास्त्रेषु दाह विहिता चोदकक्रिया । येषान्तेषान्तु सर्वेषां दाहकर्मेति साधितं ॥ तत्र त्वनाहिताग्न्यादेर्विशेषो वच्यतेऽधुना । * इत्याशौचसंक्षेपः इति का० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy