________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
त्रिरात्रमेव ॥ २४ ॥
वलायनो
Acharya Shri Kailassagarsuri Gyanmandir
अदन्तजाते ॥ २४ ॥
अपरिजाते च ॥ २५ ॥
अपरिजातेो नाम श्रसम्पूर्ण गर्भः तत्र च त्रिराचमेव ॥ २५ ॥ एकाक्षं सब्रह्मचारिणि ॥ २६ ॥
सहाध्यायी सब्रह्मचारी तस्मिन् मृते एकाचं वर्जयेत् ॥ २६ ॥
[8. ४.२७]
समानग्रामीये च श्राचिये ॥ २७ ॥
॥ ४ ॥
समानग्रामवासिनि च श्रोत्रिये मृते एकाचं वर्जयेत् । श्रनाशौचनिमित्तेषु गुर्वादिषु श्रोत्रियपर्यन्तेषु मृतेष्वध्ययनमात्रं वर्ज - यितव्यं न दानमित्युपदेशः । श्रचान्ये व्याचख्युः त्रिरात्रमक्षारलवपाशिनः स्युः । महागुरुषु तु द्वादशराचं वा अक्षारलवणाशिनः र्विकल्पः । दानाध्ययने वर्जयेरन्दशाचं मपिण्डेषु इत्यनेन प्रकरणे - नाशौचं विधीयते । * श्रशौचादिसंक्षेपः । तेन स्मृतेराशौचविस्तारा विज्ञेय इति ।
-
धर्मशास्त्रेषु दाह विहिता चोदकक्रिया । येषान्तेषान्तु सर्वेषां दाहकर्मेति साधितं ॥ तत्र त्वनाहिताग्न्यादेर्विशेषो वच्यतेऽधुना ।
* इत्याशौचसंक्षेपः इति का० पु० पाठः ।
For Private and Personal Use Only