________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६०
Acharya Shri Kailassagarsuri Gyanmandir
वाश्वलायनीये
[१.३.१]
सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वामिति तृतीयं
॥२॥
॥ ४ ॥
सर्वमिति अनवानमित्यर्थः । तृतीयवचनमुपकरणेऽपि पच्छोऽर्धर्चशोऽनवानमित्येवं त्रिब्रूयादित्येवमर्थम् ॥ ४ ॥
इति ढतीये द्वितीया कण्डिका ॥ ० ॥
अथ स्वाध्यायमधीयीत ऋचो यजूंषि सामान्यथवीङ्गिरसेो ब्राह्मणानि कल्यान गाथा नाराशंसीरितिहासपराणानीति ॥ १ ॥
अथशब्दः पूर्वेण सम्बन्धार्थः । तेन प्रणवादित्रयं स्वाध्यायस्याङ्गमिति सिद्धं । स्वाध्यायवचनं ऋगादिरेव स्वाध्यायो न प्रणवादिश्रयमित्येवमर्थम् । तेन ऋचमपि ब्रह्मयज्ञं कुर्यादित्यस्मिन् पचे सावित्रीपर्यन्तमुक्का ऋचमधीयीत. ततो नम इतया परिदध्यात् । तेन प्रणवादित्रयस्य परिधानीयायाश्च नित्यत्वं साधितं भवति । श्रधीयीतेतिवचनमन्वाद्दाधिकारनिवृत्त्यर्थम् तेनानुप्रवचनधर्मो न भवति । स्वत्राण्येव कल्पा इत्युच्यन्ते । नन्वनित्यानां सुत्राणां नित्यश्रुत्या उपदेशो न घटते । नन्वनित्यस्य पशो: पशुना यजेतेति वि
For Private and Personal Use Only