SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६० Acharya Shri Kailassagarsuri Gyanmandir वाश्वलायनीये [१.३.१] सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वामिति तृतीयं ॥२॥ ॥ ४ ॥ सर्वमिति अनवानमित्यर्थः । तृतीयवचनमुपकरणेऽपि पच्छोऽर्धर्चशोऽनवानमित्येवं त्रिब्रूयादित्येवमर्थम् ॥ ४ ॥ इति ढतीये द्वितीया कण्डिका ॥ ० ॥ अथ स्वाध्यायमधीयीत ऋचो यजूंषि सामान्यथवीङ्गिरसेो ब्राह्मणानि कल्यान गाथा नाराशंसीरितिहासपराणानीति ॥ १ ॥ अथशब्दः पूर्वेण सम्बन्धार्थः । तेन प्रणवादित्रयं स्वाध्यायस्याङ्गमिति सिद्धं । स्वाध्यायवचनं ऋगादिरेव स्वाध्यायो न प्रणवादिश्रयमित्येवमर्थम् । तेन ऋचमपि ब्रह्मयज्ञं कुर्यादित्यस्मिन् पचे सावित्रीपर्यन्तमुक्का ऋचमधीयीत. ततो नम इतया परिदध्यात् । तेन प्रणवादित्रयस्य परिधानीयायाश्च नित्यत्वं साधितं भवति । श्रधीयीतेतिवचनमन्वाद्दाधिकारनिवृत्त्यर्थम् तेनानुप्रवचनधर्मो न भवति । स्वत्राण्येव कल्पा इत्युच्यन्ते । नन्वनित्यानां सुत्राणां नित्यश्रुत्या उपदेशो न घटते । नन्वनित्यस्य पशो: पशुना यजेतेति वि For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy