SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ परिक्रमण जपः । १५ विष्टकृदादिसमापनं । १६ यथेोपवेशनं । १७ या उदयादखपन्त व्यासते । १८ होमसमापनं । www.kobatirth.org ५ ६ सनदानं । पुनर्जलदानं । Q (३८) इति चतुर्थे षष्ठी कण्डिका । अथ चतुर्थे सप्तमी का एड़का | सू। १ श्राद्धाधिकारः । २ ब्राह्मणनियमः । ३ ब्राह्मणसंख्याकथनं । 8 पिण्ड पिटयजे उक्ताः पिण्डनिपरादयः श्राद्धेऽपि ज्ञेयाः । ब्राह्मणाय जलदानं । C पात्रे तिलावपनं । Acharya Shri Kailassagarsuri Gyanmandir पित्र्यं कर्म्म प्रदक्षिणं कार्य्यमिति 1 ह १० अर्घ्यदानं । ११ अर्घ्यदानात् पूर्वं जलदानं । १२ अपां निवेदनं । १३ अर्ध्यानुमन्त्रणं । १४ अर्घ्य आयो यस्मिन् पात्रे एकीकृताः तत् प्रथमपात्रं नाद्धरेत् । इति चतुर्थे सप्तमी कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy