SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. ६. ३५ गृह्यसूत्रे। २५ अस्य कर्मण: ब्रुवाणं वक्तारञ्च नेत्यपिशब्दार्थः । तेन वकारमपि विज्ञातारमपि अध्येतारमपि उपकतारमपि न हिनस्ति रुद्रदेव इत्येवं श्रूयते ॥ ३१ ॥ नास्य प्राश्नीयात् ॥३२॥ अस्य पशः हुतशेषं न प्राश्नीयात् । अन्यत्र इच्छातः प्राश्नीयात् वा। अयं निषेध एकेषां मतेन कृतः उत्तरत्र प्राशन विधानात् । ॥ ३२॥ नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ॥३३॥ अस्य कर्मणः सम्बन्धीनि द्रव्याणि ग्रामं नाहरेयः केचिदपि । प्रजा अभिमारुको ह एष देवो भवति । आहरणे सत्याहृतवतीः प्रजा हिनस्ति रुद्रदेवः । इति शब्दो हेतौ। तस्मान्नाहरेयुरिति ॥ ३३॥ अमात्यानन्ततः प्रतिषेधयेत् ॥३४॥ पुत्रादोन् समीपतः प्रतिषेधयेत् नात्रागन्तव्यमिति ॥ ३४ ॥ नियोगात्तु प्राश्नीयात्वस्ययन इति ॥३५॥ हुतशेषं पशोर्नियागान्नियमेन प्रानीयात् स्व स्त्ययन इति कृत्वा। अतो ज्ञायते निषेध एकीयः पक्ष इति ॥ ३५॥ 2 L 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy