________________
Shri Mahavir Jain Aradhana Kendra
२६०
www.kobatirth.org
ब्याश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[४. ८.२९]
C.
अधुनास्य कर्मणः फलमाह ।
स एष शूलगवा धन्यालाक्यः पुण्यः मुल्यः पशव्य
आयुष्यो यशस्यः ॥ ३६ ॥
शूलगवेनेष्टवतो धनलेोकपु पुत्रपश्वायुर्यशांसि भवन्तीत्य
र्थः ॥ ३६ ॥
इष्ट्वान्यमुत्सृजेत् ॥ ३७ ॥
पवं लगवेनेष्टा श्रन्यं पशुं श्रेष्ठं स्वस्थ्ययस्येत्यादिलक्षणयुक्तं अभिषिच्योत्मजेत् पुन: शूल गवकरणार्थं ॥ ३७॥
नानुत्सृष्टः स्यात् ॥ ३८ ॥
सर्वथा अनुत्सृष्टो नैव स्यात् । शूलगवायें महदुत्सर्गेऽवश्यङ्कार्यः। शूलगवः सकृदवश्यङ्कार्यमित्यर्थः । एवं च कृत्वा नित्यकर्मेदमिति ज्ञायते ॥ ३८ ॥
नहापशुर्भवतीति विज्ञायते ॥ ३८ ॥
नहापशुर्भवति पशु गुणकं कर्म पशुः । शूलगवनामकेन पशुकर्म रहितो न भवेदित्यर्थः । यत एवं श्रूयते तस्मात्सकृदुत्सर्गेऽवश्यङ्कार्थः ॥ ३८॥
For Private and Personal Use Only