SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६० www.kobatirth.org ब्याश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir [४. ८.२९] C. अधुनास्य कर्मणः फलमाह । स एष शूलगवा धन्यालाक्यः पुण्यः मुल्यः पशव्य आयुष्यो यशस्यः ॥ ३६ ॥ शूलगवेनेष्टवतो धनलेोकपु पुत्रपश्वायुर्यशांसि भवन्तीत्य र्थः ॥ ३६ ॥ इष्ट्वान्यमुत्सृजेत् ॥ ३७ ॥ पवं लगवेनेष्टा श्रन्यं पशुं श्रेष्ठं स्वस्थ्ययस्येत्यादिलक्षणयुक्तं अभिषिच्योत्मजेत् पुन: शूल गवकरणार्थं ॥ ३७॥ नानुत्सृष्टः स्यात् ॥ ३८ ॥ सर्वथा अनुत्सृष्टो नैव स्यात् । शूलगवायें महदुत्सर्गेऽवश्यङ्कार्यः। शूलगवः सकृदवश्यङ्कार्यमित्यर्थः । एवं च कृत्वा नित्यकर्मेदमिति ज्ञायते ॥ ३८ ॥ नहापशुर्भवतीति विज्ञायते ॥ ३८ ॥ नहापशुर्भवति पशु गुणकं कर्म पशुः । शूलगवनामकेन पशुकर्म रहितो न भवेदित्यर्थः । यत एवं श्रूयते तस्मात्सकृदुत्सर्गेऽवश्यङ्कार्थः ॥ ३८॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy