SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४. ६. ४३] ग्रह सूत्र। शन्तातीयं जपन गृहानियात् ॥४०॥ लगवं समाप्य ग्रामं प्रविश्य ततः प्रागुतं शन्तातोयं जपन् ग्रहानियात् गच्छेत् प्रविशेदित्यर्थः ॥ ४ ० ॥ . अथ नैमित्तिकं कमीह। पशूनामुपताप एतमेव देवं मध्य गोष्ठस्य यजेत ॥ ॥४१॥ पशूनामात्मीयानां यदा उपतपो व्याधिरभूत्तदा एतमेव देवं द्वादशनामकं षट् नामक एकनामकं वेत्यर्थः । तं मध्ये गोष्ठस्य यजेत् ॥ ४ १ ॥ तत्र द्रव्यमाह । स्थालीपाकं सर्वहुतं ॥४२॥ श्राज्यभागान्तं कृत्वा उपस्तीर्य द-स्थालीपाकं सर्व निधाय प्रत्यभिघार्य जुहुयादेवं सर्वहुतं कुर्यात्। अत्र प्रधानहविषः शेषाभावात् विष्टकृन्न कार्यः। दिगुपस्थानं कार्यमित्युनं ततः सर्वप्रायश्चित्तादिसमापयेत् ॥ ४२ ॥ बर्हिराज्यच्चानुग्रहृत्य धूमतो गा आनयेत् ॥४३॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy