SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પૂર घाश्वलायनीये [8. ६. ३१] रयमेव वाच्य इत्यर्थः । त्रैलोक्ये यावन्तः पदार्थास्ते सर्वे रुद्रएवेत्यर्थः। एवं ब्रुवता रुद्रस्य सर्वगतत्वं दर्शितं ॥ २७ ॥ सवीः सेनाः ॥२८॥ चैलोक्ये यावन्त्यः सेनाः सन्ति ताः सर्वाः अस्यैव सेनाः नह्यन्यस्याल्पभाग्यस्य सेनाः सम्भवन्ति । अस्य तु महाभाग्यादुपपद्यन्तएव। एवं ब्रुवता राजादयो देवादयश्च रुद्र इत्युक्तं भवति । स्तुतिषु च न पुनरुक्ततादोषः॥ २८॥ सवाण्युच्छ्रयणानि ॥ २६ ॥ यावन्ति च लोके उच्छ्रयणानि उत्कृष्टानि भृतानि विद्धतया यष्टतया ध्येटतया ध्यापयित्तया दाटतया तपस्तमतया अन्येन वा तानि सर्वाण्यस्यैव अंशभूतानि। न ह्यन्यस्यो कृत्वसम्भवः । अथवा सर्वाष्णुच्छ्रयमाणानि पर्वतादीनि तान्यस्यैव तेष्वयं वसतीत्यर्थः। एवमनेकधा स्तुतवानाचार्यः॥ २८ ॥ इत्येवंविद्यजमानं प्रीणाति ॥३०॥ इतिशब्द उनपरामर्शी । उक्तेन मार्गेण यो रुद्रं एवं विदित्वा यजति लगवेन यजमानस्तमित्येवंविद्यजमानं प्रीणति रुद्रदेवः । अत्युत्टन सुखेन यजमानं संयुनतोत्यर्थः ॥ ३ ॥ नास्य वाणं च न हिनस्तीति विज्ञायते ॥३१॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy