________________
Shri Mahavir Jain Aradhana Kendra
[४.८.२७]
www.kobatirth.org
गृह्यसूत्रे ।
Acharya Shri Kailassagarsuri Gyanmandir
२५
उत्तरतोऽग्नेर्दर्भवीतासु कुशखनासु वा शेोणितं निनयेच्छासिनोर्घेीषिणोर्विचिन्वतोः समश्रुतोः सर्पी एतद्येोऽच तद्धरध्वमिति ॥ २५ ॥
अङ्गावदानसमये केनचित्पात्रेण शोणितं गृहीयात् तदिदानीमुत्तरतोऽग्नेः दर्भवीताखिति दर्भराजिषु कुशखनासु वा शोणितं निनयेत् श्वासिनोरिति मन्त्रेण ॥ २५ ॥
अथोदङ्गात्य श्वासिनीघीषिणोर्विचिन्वतीः समश्रुतीः सर्पी एतद्दोऽच तद्वरध्वमिति सर्पेभ्यो यत्तचासृगूवध्यं वावखुतं भवति तद्धरन्ति सर्पाः ॥ २६ ॥
अथ तत्रस्य एवं उदङ्मुख आवृत्य यत्तत्र संज्ञपनदेशे रुधिरं ऊत्रध्यं वा उत्रध्यगोदं वा श्रवस्रुतं भूमौ निपतितं भवति तत्सर्पेभ्य उद्दिशति श्वासिनोरिति मन्त्रेण । तच्च सर्पी हरन्ति देवतारूपेण ततः स्विष्टकदादिहृदयशूलादासनसहितं होमशेषं समापयेत् । अथास्य रुद्रदेवस्य यष्टा स्तोतप्रियस्य वै । सर्वात्मनेो भगवतो माहात्म्यमधुनाब्रवीत् ॥ २६ ॥
सर्वाणि ह वा अस्य नामधेयानि ॥ २७॥
यावन्ति किल लोके नामधेयानि अभिधानानि सन्ति तानि सर्वाणि श्रस्यैव नामधेयानि यावन्तो लोके शब्दाः सन्ति तैः सर्व
2 L
For Private and Personal Use Only