________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
घाश्वलायनीये
[8. ६. २४]
चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्रायेमा रुद्रायाते पितरि मा रुद्राय स्थिरधन्वन इति ॥२१॥
चतुर्भिर्यथाक्रमेण चतस्रो दिश उपतिष्ठेत। सूक्तग्रहणङ्कद्रुद्रायेत्यस्मिन् सूक्ते अस्मे सोमश्रियमधीत्यादिना रौद्राणं निवृत्त्यर्थे । ॥ २१ ॥
सर्वरुद्रयज्ञेषु दिशामुपस्थानं ॥ २२ ॥
एतच दिशामुपस्थानं सर्वरुद्रयज्ञेषु भवतीत्यर्थः । एतमेव देवमध्ये गोष्ठस्य यजेतेति। रौद्रङ्गवेधुकनिर्वपेदित्यादिषु च वि. ज्ञेयं ॥ २२ ॥
तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यमावनुग्रहरेत् ॥ २३ ॥
स्थालीपाकब्रीहीणं ये तुषाः फलीकरणाश्च । फलीकरणानाम सूक्ष्मकणाः तांश्च पुच्छादीनि च अनावनुप्रहरेत् ॥ २३ ॥
भोगं चर्मणा कुर्वीतेति शांवत्यः ॥ २४ ॥
शांवत्य स्त्वाचार्यः कर्मणा भोगमुपानदादि कुर्वीतेति मन्यते ।
॥ २४ ॥
For Private and Personal Use Only