________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१.१०]
परिशिष्टे ।
तरेऽथ ते सर्वे संहृत्य शान्तिः पुष्टिः तुष्टि र्हद्दिर विघ्नमायुष्यमारोग्यं शिवं कर्म कर्मसम्मृद्धिर्धर्मसम्टद्धिः पुचसम्मृद्धि र्वेदसम्मृतिः शास्त्रसम्मृद्धिर्धनधान्य समृद्धि - रिष्टसम्मृद्धिरित्येतानि पञ्चदशतन्त्रान्युक्तानि तन्नाम्ना कर्मदेवतां प्रीयतामिति ब्रूयुरथ वाचयिता पूर्ववत्तलिङ्गमन्त्रान् पठित्वा चिस्त्रिर्मन्दमध्येोच्चस्वरैरों पुगयाहं भवन्तो ब्रुवन्तु स्वस्ति भवन्तो ब्रुवन्तु ऋहिं भवन्तो ब्रुवन्विति ब्रूयात्तेपि तथा प्रत्येकं प्रतिब्र युरोमित्यृध्यतामित्यृडा प्रतिब्रूयुरथ प्रामखमासोन सामात्यङ्कतीरं ब्राह्मणः सपल्लवदर्भपाणयः प्रत्यङ्मुखास्तिष्ठेयुः शान्ति पविचलिङ्गाभिः ऋग्भिरभिषिंचेयुः पुरन्थ्योनीराजनादि कुर्य्यः ॥ १३ ॥
अथ हाष्यन्धर्मे किश्चिदुहितासमाऽकृत्रिमा भूमिस्थण्डिलमुच्यते तदिषुमाचावरं सर्वतो गोमयेन प्रदक्षिणमुपलिप्य यज्ञियशकलं मूलेने लिख्य शकलं प्रागग्रन्निधाय स्थण्डिलमभ्युक्ष्य शकलमानेय्यां निरस्याप उपस्पृशेत् एष श्रायतनसंस्कारस्तत्राग्निं व्याहतिभिरभ्यात्मानं प्रतिष्ठाप्यान्वादधाति कर्म सङ्कल्पपुरःसरं द्रव्यदेवताग्रहणाय इयेोस्तिसृणां वा समिधमभ्याधानमन्वाधानमथेध्माबर्हिषी सन्नह्य दर्भैः प्रादेशमाचैस्त्रिसन्धी चितो रज्जू कुर्यात्पाणिभ्यां सव्योत्त
For Private and Personal Use Only