SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७८ याश्वलायनीय Acharya Shri Kailassagarsuri Gyanmandir [१.१५] राभ्यां पूर्वं वर्तयेत्तता दक्षिणोत्तराभ्यामन्ते प्रदक्षिणाटतं रज्जुं कुर्यादेतद्रज्जुकरणं, प्रथमां रज्जुमुदगग्रामास्तीर्य प्रादेशमाचं दर्भमुष्टिं छित्वा प्रागग्रातस्यान्निधाय तया बर्हिर्द्धिरावेष्टयित्वा तन्मलश्च दिरावेष्ट्य तां प्रथमवेष्टनस्याधस्तादुन्नये देवं द्वितीयये सकृदावेष्ट्य सन्नह्येदरन्त्यायाम इध्मः पञ्चदशदारुकस्तदुपरि निदध्यादेतदिध्मा बर्हिषेोः सन्नहनमथ से - दकेन पाणिना प्रागुदीच्या आरभ्य प्रदक्षिणमग्निन्त्रिः परिसमुह्य प्रादेशमात्रैर्दभैः प्रदक्षिणं प्राच्यादिषु प्रतिदिशमुदक्संस्थं परिस्तृणीयाद्दक्षिणोत्तरयेाः सन्धिषु मूलाग्रैराच्छादयेत् राधिष्ठान्वा दभस्तयेास्तृणीयादुत्तरतः पाचासादनाय दक्षिणता ब्रह्मासनाय कांश्चिदभीनास्तोयाग्निं पर्युक्षेदेषोऽग्निसंस्कारेराऽथ तेषु दर्भेषु पाचाणि न्यग्विलानि इंदं प्रागग्रमुदगपवर्गं प्रयुनक्ति प्रोक्षणपात्रस्रुवो चमसाज्यपाचे इध्मा बर्हिषोत्याज्य हा मेषु तथा चरुस्थालीप्रोक्षणपाचे दवखुवा चमसाज्यपात्रे इध्माबर्हिषी चेति दर्विहामेषु प्रोक्षणपात्रमुद्धृत्य पविचमन्तधीयाप असिच्य तूष्णों ताः पविचाभ्यान्त्रिरुत्पूय पाचाण्युत्तानानि कृत्वेम विस्त्रस्य पात्राणि ताभिरद्भिर्युगपत् चिः प्रोक्षेदेतत्पाचासादनं ॥ १४ ॥ For Private and Personal Use Only -
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy