________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १६]
-एह्य परिशिथे। अथ चमसं प्रत्यगनेर्निधाय ते पवित्रेऽन्तधायाद्धिः पूरयित्वा गन्धादिं प्रक्षिप्य दक्षिणोत्तराभ्यां पाणिभ्यां नासिकान्तमुद्धृत्योत्तरताऽनेदर्भेषु निधाय दर्भ: प्रच्छादयेदेतत्प्रणीताप्रणयनमथ ते एव पवित्रे प्रागने
आज्यपाचेऽन्तीयाज्यमासिच्य वहिः परिस्तरणादङ्गारानुदगपोह्य तेष्ठाज्यमधिश्रित्योल्मुकेनाववाल्य दर्भाग्रे प्रछिद्य प्राध्याज्ये प्रास्य चलता तेनैवाल्मुकेनाज्यन्त्रिः परिहृत्योल्मुकन्निरस्याप उपस्पृश्याज्यकर्षनिवोदगुहास्योगारानतिसृज्याज्यमुत्यू य पवित्र प्रोक्ष्यानौ प्रास्याप उपस्पृशेदेष आज्यसंस्कारोऽथ बहिरात्मनाग्रे प्रागग्रमास्तीर्य तवाज्यमासाद्य सहदभै दरूखवावादायानौ प्रताप्य दवौं निधाय खुवं सव्येन धारयन्दक्षिणेन पाणिना दार्विलं प्रागारभ्य प्रादक्षिण्यं प्रागपवर्गन्त्रिः परिमृज्य तैरेव बिलपृष्टमभ्यामन्त्रिः संमृज्याथ पृष्ठादारभ्य यावदुपरिबिलन्दण्डं दर्भमूलैस्त्रिः संमृज्य खुवं प्राक्ष्य प्रताप्योदगाज्यार्हिष्यासाद्योदकस्पृष्टैस्तैरेव दभैरेवं दवीं च संस्कृत्य खुवादुदनिधाय दीः प्रोक्ष्यानौ प्रहरेदेषसुक् सुवसंमार्गः ॥ १५॥
अथ ब्रह्मास्तिचेत् क्रियेत, स प्राक् प्रणीताप्रणयनात्समस्तपाण्यङ्गष्ठो भूत्वाग्रेणाग्निं परीत्य दक्षिणत
For Private and Personal Use Only