SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. २. १] ग्टह्यसूत्रे। वे पुष्यैः फलेरद्भिवी कुर्यादित्येवमर्थञ्च । उक्तञ्च 'पापन्नमपि दातव्यं श्राकाष्ठमपि जुयात् प्राचमपि ब्रह्मयजं कुर्यात्' इति । 'न चेदुत्पद्यतेऽन्नं तु अभिरेनान् समापयेत्' इति च । अकरणे प्रायश्चित्तार्थं च। उक्तश्च बौधायनेन । 'एतेभ्यः पञ्च यज्ञेभ्यो यद्येकोऽपि विहीयते। मनवत्याहुतिस्तत्र प्रायश्चित्तं विधीयते ।। यहं वापि व्यहं वापि प्रमादादकृतेषु तु । तिस्रस्तन्तुमतो त्वा चतस्रो वारुणीर्जपेत् ॥ दशाहं द्वादशाहं वा विनिवृत्तेषु सर्वतः । चतम्रो वारुणोर्डत्वा कार्यस्तन्तुमतश्चरुः' ।। इति । केचिदाशौचदिवमेध्वपि वैश्वदेवं कार्यमित्येवमर्थमिति व्याचख्यः । तदयुक्त. 'पञ्चयज्ञविधानन्नु न कुर्यान्तजन्मनोः' इति । निषेधात् ॥ ४ ॥ इति हतोये प्रथमा कगिडका ।। ०॥ अथ स्वाध्यायविधिः ॥१॥ उकोऽर्थः। विधिग्रहणं विधिरेव वक्ष्यते न क्रम इत्येवमय । तेन वैश्वदेवस्य पुरस्तादुपरिटादाऽध्येतव्यं न क्रमनियम इति सिद्धं ॥ १ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy