________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
चाश्वलायनोये
[२. ६.७]
___ सदूर्वासु चतसृषु शिलासु मणिकं प्रतिष्ठापयेत्. पृथिव्या अधि सम्भवेति ॥ ३ ॥
चतस्रः शिलाः स्थापयित्वा तासु Vी निधाय ततो मणिकं प्रतिष्ठापयेत् मन्त्रेण । मणिको नाम जलधारणार्थी भाण्डविशेषः
। अरङ्गरो वावदीति धा बद्दी वरचया। इरामु ह प्रशंसत्यनिरामपबाधतामिति वा ॥४॥
'अनया वा प्रतिष्ठापयेत् ॥ ४ ॥
अथास्मिन्नप आसेचयेत् ऐतु राजा वरुणो रेवतीभिरस्मिन् स्थाने तिष्ठतु मोदमानः। इरां वहन्तो घतमुक्षमाणा मित्रेण साकं सह संविशन्विति ॥ ५ ॥
अथ मणिके अपो निषिञ्चति पूरणर्थ मन्त्रेण ॥ ५ ॥
अथैनच्छमयति ॥६॥
एतदास्तु शान्तं करोति । कथं. इत्थमित्याह॥ ६ ॥
व्रीहियवमतीभिरभिहिरण्यमवधाय शन्तातीयेन चिः प्रदक्षिणं परिव्रजन प्रोक्षति ॥७॥
अपम हिरण्यमवधाय ताभिः प्रोक्षति ॥ ७ ॥
For Private and Personal Use Only