________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२. १०. १]
रह्यसूत्रे।
१५१
अविच्छिन्नया चोदकधारया. आपो हि ष्ठा मयाभुव इति चेन ॥ ८॥ उतार्थ हे सूत्रे ॥ ८ ॥
मध्येऽगारस्य स्थालीपाकं श्रपयित्वा. वास्तोष्यते प्रतिजानीयस्मानिति चतसृभिः प्रत्यूचं हुत्वाऽन्नं संस्कृत्य ब्राह्मणान भोजयित्वा. शिवं वास्तु शिवं वास्त्विति वाचयीत ॥ ६॥ ॥६॥
श्रपयित्वेतिवचनं अस्मात् स्यालीपाकात् प्रागस्मिन् ग्रहे पाकान्तरं न श्रपयितव्यमित्येवमर्थ । भुक्तवतो ब्राह्मणान् शिवं वास्तु शिवं वास्विति भवन्तो ब्रुवन्त्विति वाचयीत। ते च तं शिवं वास्तु शिवं वास्विति प्रत्युचुः । उक्तार्थमन्यत् ॥ ८ ॥
अथ द्वितीये नवमी कण्डिका।
उक्तं गृहप्रपदनं ॥१॥ यदुक्तं गृहप्रपदनं प्रपद्येत ग्टहानहं सुमनस इत्यादि तदिदानोमिहापि कार्यमित्यर्थः। अन्ये तु प्राजः यदुक्र मणिकप्रतिष्ठा.
For Private and Personal Use Only