SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. ६.२] ग्टह्यसूत्रे। . १४६ स्तीर्य पश्चादासिंचन्मन्त्रेण। अवधायवचनं अवकाशीपालयोरवधानप्राप्यर्थं ॥ १५ ॥ अथैनामुच्छ्रियमाणामनुमन्त्रयेत हैव तिष्ठ निमिता तिल्विलास्तामिरावती मध्ये पाषस्य तिष्ठन्तों। आ त्वा प्रापन्नधायव आ त्वा कुमारस्तरुण आ वत्सो जायतां सह। आ त्वा परिश्रितः कुम्भ आ दधः कलशैरयन्निति ॥ १६॥ ॥८॥ मध्यमस्थण गर्ने आधीयमानां अनुमन्त्रयेत मन्त्राभ्यां ॥ १६ ॥ इति द्वितीये अष्टमी कण्डिका ॥०॥ वंशमाधीयमानं ॥१॥ अनुमन्त्रयेतेति वर्त्तते ॥ १॥ ऋतेन स्थूणामधिरोह वंश द्राधीय आयुः प्रतरन्दधना इति ॥२॥ अनेन मध्यमस्थूणाया उपयर्याधीयमानं वंशमनुमन्त्रयेत। अन्य तु प्रतिवंशमावृत्तिमिच्छन्ति ॥ २ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy