SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० याश्वलायनीये २. ८. १५] अविच्छिन्नया चोदकधारया. आपो हि ठा मयोभुव इति तृचेन ॥१२॥ त्रिः प्रदक्षिणं परिव्रजति । अत्रापि धारावृत्तिस्तचावृत्तिश्च. बजनगुणत्वात् ॥ १२ ॥ वंशान्तरेषु शरणानि कारयेत् ॥ १३ ॥ .यावन्तस्तत्र वंशाः सम्भवन्ति तत्र द्वयोईयोवंशयोरन्तरेषु कुड्यादिभिः पृथक्कृत्य अपवरकादिशरणानि कारयेत्। शरणान्यवान्तरग्टहाणि ॥ १३ ॥ *गर्तेष्ववकाशीपालमित्यवधापयेत्. निास्यामिदीहुको भवतीति विज्ञायते ॥ १४ ॥ सर्वासां स्थूणानां गर्तेषु अवकां शोपालं च अवदध्यात्। एवं कृते नास्याग्निदीको भवति इति श्रूयते ॥ १४ ॥ मध्यमस्थूणाया गर्तेऽवधाय प्रागयोदग्रान् कुशानास्तीर्य व्रीहियवमतीरप आसेचयेत्. अच्युताय भौमाय स्वाहेति ॥ १५ ॥ अस्या गर्ने अयं विशेषः। अवकाशीपालञ्चावधाय कुशाना m * गतववकां शीपालमिति म० पु० पाठः। + नात्यस्येति म०प० पाठः। गावटेप त्ववकां शीपालं धावधापयेदिति भट्टकुमारिल कारिका। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy