________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
याश्वलायनीये
२. ८. १५]
अविच्छिन्नया चोदकधारया. आपो हि ठा मयोभुव इति तृचेन ॥१२॥
त्रिः प्रदक्षिणं परिव्रजति । अत्रापि धारावृत्तिस्तचावृत्तिश्च. बजनगुणत्वात् ॥ १२ ॥
वंशान्तरेषु शरणानि कारयेत् ॥ १३ ॥ .यावन्तस्तत्र वंशाः सम्भवन्ति तत्र द्वयोईयोवंशयोरन्तरेषु कुड्यादिभिः पृथक्कृत्य अपवरकादिशरणानि कारयेत्। शरणान्यवान्तरग्टहाणि ॥ १३ ॥
*गर्तेष्ववकाशीपालमित्यवधापयेत्. निास्यामिदीहुको भवतीति विज्ञायते ॥ १४ ॥
सर्वासां स्थूणानां गर्तेषु अवकां शोपालं च अवदध्यात्। एवं कृते नास्याग्निदीको भवति इति श्रूयते ॥ १४ ॥
मध्यमस्थूणाया गर्तेऽवधाय प्रागयोदग्रान् कुशानास्तीर्य व्रीहियवमतीरप आसेचयेत्. अच्युताय भौमाय स्वाहेति ॥ १५ ॥
अस्या गर्ने अयं विशेषः। अवकाशीपालञ्चावधाय कुशाना
m
* गतववकां शीपालमिति म० पु० पाठः। + नात्यस्येति म०प० पाठः। गावटेप त्ववकां शीपालं धावधापयेदिति भट्टकुमारिल कारिका।
For Private and Personal Use Only