________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२.८.११]
तत् सहस्रसीतं कृत्वा यथादिक् समचतुरस्रं माप
येत् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र ।
एवं परीक्षितं वास्तु बहुमीतं कुर्यात् । बहुशः सीतया कर्षेदित्यर्थः । ततः सर्वासु दिनु समचतुरस्रं स्थण्डिलं कुर्यात् । चतुरखं चतुः कोणं मापयेत् कुर्यात् । सहस्रशब्दोऽत्र बडवाची ॥ ८ ॥
U 2
आयतं चतुरखं वा ॥ १० ॥
प्रागायतं चतुरस्रं वा कुर्यात् श्रायतं दीर्घं । तत्रैवं क्रमः परिव्याध इति चैतानीत्यन्तां बाह्यवास्तुपरोक्षां कृत्वा तत श्रान्तरों पपरीक्षामथैतैवास्तु परीक्षेतेत्यादिं श्रायतं चतुरखं वेत्यन्तां कृत्वा यच सर्वत आपा मध्यं समेत्येत्यादि विज्ञेयं । ततो वच्यमाणं प्रोक्षणं कुर्यात् ॥ १० ॥
तच्छमीशाखयेोडुम्बर शाखया वा शन्तातीयेन चिः " परिव्रजन् प्राक्षति ॥ ११॥
१४०
'शन्न इन्द्राग्नी' इति सृतं शन्तातीयमिति प्रसिद्धं तेन सृक्रेन त्रिः परिव्रजन् प्रोक्षति । सर्वत्र मन्त्रान्ते कर्मारम्भः । सिद्धं हि करणं भवति नासिद्धं. परशुना छिनत्तीति परवत् । मन्त्रावृत्तिरुक्ता. 'मन्त्रान्ते ब्रजनारम्भः प्राचीमारभ्य पर्येति' इति ॥ ११ ॥
* त्रिः प्रदक्षिणं परीति मूलपु० पाठः ।
•
For Private and Personal Use Only
•