SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [२.८.११] तत् सहस्रसीतं कृत्वा यथादिक् समचतुरस्रं माप येत् ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्र । एवं परीक्षितं वास्तु बहुमीतं कुर्यात् । बहुशः सीतया कर्षेदित्यर्थः । ततः सर्वासु दिनु समचतुरस्रं स्थण्डिलं कुर्यात् । चतुरखं चतुः कोणं मापयेत् कुर्यात् । सहस्रशब्दोऽत्र बडवाची ॥ ८ ॥ U 2 आयतं चतुरखं वा ॥ १० ॥ प्रागायतं चतुरस्रं वा कुर्यात् श्रायतं दीर्घं । तत्रैवं क्रमः परिव्याध इति चैतानीत्यन्तां बाह्यवास्तुपरोक्षां कृत्वा तत श्रान्तरों पपरीक्षामथैतैवास्तु परीक्षेतेत्यादिं श्रायतं चतुरखं वेत्यन्तां कृत्वा यच सर्वत आपा मध्यं समेत्येत्यादि विज्ञेयं । ततो वच्यमाणं प्रोक्षणं कुर्यात् ॥ १० ॥ तच्छमीशाखयेोडुम्बर शाखया वा शन्तातीयेन चिः " परिव्रजन् प्राक्षति ॥ ११॥ १४० 'शन्न इन्द्राग्नी' इति सृतं शन्तातीयमिति प्रसिद्धं तेन सृक्रेन त्रिः परिव्रजन् प्रोक्षति । सर्वत्र मन्त्रान्ते कर्मारम्भः । सिद्धं हि करणं भवति नासिद्धं. परशुना छिनत्तीति परवत् । मन्त्रावृत्तिरुक्ता. 'मन्त्रान्ते ब्रजनारम्भः प्राचीमारभ्य पर्येति' इति ॥ ११ ॥ * त्रिः प्रदक्षिणं परीति मूलपु० पाठः । • For Private and Personal Use Only •
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy