________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वेण तुल्यं ॥ ५ ॥
अधिके प्रशस्तं समे वा
न्यूने गर्हितं ॥ ३ ॥
पूरिते गर्त्तदधिके पांसुराशौ प्रशस्तं वास्तु भवति । तेन समे वृत्तिमद्भवति। तस्मात् न्यूने गर्हितं कुत्सितं भवति । तस्मात् तत्र न कार्यं
॥ ३ ॥
अस्तमिते पांसुपूर्ण परिवासयेत् ॥ ४ ॥
अस्तमिते तमेव गर्त्तमद्भिः पूरयित्वा तां रात्रिं परिवासयेत् । ततो व्युष्टायां निरीक्षेत ॥ ४ ॥
[२.८.८]
सेादके प्रशस्तमा वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादं ॥ ५ ॥
*सिकतेात्तरं ब्राह्मणस्य ॥ ६ ॥
सिकोत्तरं सिकताबहुल मित्यर्थः ॥ ६ ॥
लोहितं क्षत्रियस्य ॥ ७ ॥
मधुरास्वादं सिकतोत्तरमिति वर्त्तते ॥ ७ ॥
पीतं वैश्यस्य ॥ ८ ॥
अत्रापि यं वर्त्तते । श्वेतं लोहितं पीतमिति त्रयो वर्णः त्रयाणं वर्णानां विशेषाः । श्रन्यत् सर्वं समानं ॥ ८ ॥
* सिकतोत्करमिति स० पु० पाठः ।
For Private and Personal Use Only