SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४६ www.kobatirth.org आश्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir पूर्वेण तुल्यं ॥ ५ ॥ अधिके प्रशस्तं समे वा न्यूने गर्हितं ॥ ३ ॥ पूरिते गर्त्तदधिके पांसुराशौ प्रशस्तं वास्तु भवति । तेन समे वृत्तिमद्भवति। तस्मात् न्यूने गर्हितं कुत्सितं भवति । तस्मात् तत्र न कार्यं ॥ ३ ॥ अस्तमिते पांसुपूर्ण परिवासयेत् ॥ ४ ॥ अस्तमिते तमेव गर्त्तमद्भिः पूरयित्वा तां रात्रिं परिवासयेत् । ततो व्युष्टायां निरीक्षेत ॥ ४ ॥ [२.८.८] सेादके प्रशस्तमा वार्त्तं शुष्के गर्हितं श्वेतं मधुरास्वादं ॥ ५ ॥ *सिकतेात्तरं ब्राह्मणस्य ॥ ६ ॥ सिकोत्तरं सिकताबहुल मित्यर्थः ॥ ६ ॥ लोहितं क्षत्रियस्य ॥ ७ ॥ मधुरास्वादं सिकतोत्तरमिति वर्त्तते ॥ ७ ॥ पीतं वैश्यस्य ॥ ८ ॥ अत्रापि यं वर्त्तते । श्वेतं लोहितं पीतमिति त्रयो वर्णः त्रयाणं वर्णानां विशेषाः । श्रन्यत् सर्वं समानं ॥ ८ ॥ * सिकतोत्करमिति स० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy