________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.८.२]
ह्यसूत्रे।
१४५
म्रियन्त इत्यर्थः । कलहप्रियाश्च कितवाश्च भवन्ति । ननु द्यूतवर्जितत्वात् कथं कितवा इति। उच्यते । कितवा इति दन्भिन इत्यर्थः । तस्मात् तत्र न कार्या. शास्त्रान्तरेऽविहितत्वादनूद्य प्रतिषिद्धवान् । क तहि कार्यत्याह ॥ १० ॥ यत्र सर्वत आपः प्रस्यन्देरन् सा स्वस्त्ययन्यद्यूता च
॥११॥ ॥७॥ यस्मिन् देशे सर्वाभ्यो दिग्भ्यो श्राप पागच्छन्ति तत्र कार्या सभा. ग्रहमध्य इत्यर्थः । सा शुभकरी अद्याता च भवति ॥ ११ ॥
अथ द्वितीये सप्तमी कण्डिका ।
अथैतैर्वास्तु परीक्षेत ॥ १॥ पूर्वलक्षणासम्भवे कथमुत्तरेषां बलीयस्वं स्थादित्येवमर्थाऽथशब्दः । अथ विशिष्टान्येतानोति । वास्तुग्रहणं सभाधिकारनिवृत्त्यथें ॥१॥ भानुमावङ्गत खात्वा तैरेव पांसुभिः प्रतिपूरयेत्॥
गती नामावट:. तैरेव । तत उद्धृतैरेव ॥ २ ॥
For Private and Personal Use Only