________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
[२.७.१०]
कुर्यात् । शयनीय गृष्टस्य त्तरतोऽपां शनैः प्रदक्षिणं निर्गमनार्थं स्प
दनिकां कुर्यादिति ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
वलायनी
समवखवे भक्तशरणं कारयेत् ॥ ७ ॥
यन पथा आपो निर्गच्छन्ति स देशः समवस्रवः । प्राच्यां दिशोत्यर्थः । तव महानसं कारयेत् शयनीयथोत्तरतः । ननु शास्त्रान्तरे प्राग्दक्षिणयां दिशि भक्तशरणं दृष्टमतः कथं प्राच्यां दिशीत्याशंक्य प्रकृतस्य स्नु तिमाह ॥ ७ ॥
बन्नं भवति ॥ ८॥
ऋद्धिमद्भवतोत्यर्थः । तस्मादचैव कार्यं ॥ ८ ॥
दक्षिणाप्रवणे सभां मापयेत् साऽद्यूता ह भवति ॥ ॥
यत्र ग्टही स्वैरमास्ते स्वजनेरागन्तुभिश्च सह सा सभा तां दक्षिणाप्रवणे कुर्यादुदीच्यां दिशीत्यर्थः । तत्र कृताऽद्यूता द्यूतवर्जिता भवति । दोषाश्च सन्तीत्याह ॥ ८ ॥
युवानस्तस्यां कितवाः कलहिनः प्रमायुका भवन्ति ॥ ॥ १० ॥
अच कृता चेत् युवान एव सन्तः प्रमायुका भवन्ति । अल्पायु -
For Private and Personal Use Only