SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. १२. १८ ग्रह सूत्रे। १९३ अथैनमन्वीक्षेताप्रतिरथेशास सोपणः ॥ १३॥ एनं राजानमन्वीक्षेत एतैः सूतैः। आशुशिशान इति सूक्तमप्रतिरथं । शास दसेति स्मृतं शासः । मौपर्ण सूक्तानां बहुवादिशेषमाह ॥ १३ ॥ प्रधारयन्तु मधुनो घृतस्येत्येतत् सौपणं ॥ १४॥ एतत् सूतं सौपर्ण भवति । नान्यत् ॥ १४ ॥ सवी दिशानुपरीयायात् ॥ १५ ॥ अथ राजा सर्वा दिशो रथेनानुक्रमेण* गच्छेत् ॥ २५ ॥ आदित्यमोशनसं वावस्थाय प्रयाधयेत् ॥ १६॥ यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत् । रात्रौ चेद्यस्यां दिशि भएकः तां दिशं परिग्टह्य योधयेद्राजा । न प्रत्यादित्यं युध्येत नापि प्रतिरुमित्यर्थः ॥ १६ ॥ उपश्वासय पृथिवीमत द्यामिति तृचेन दुन्दुभिमभिमशेत् ॥ १७॥ राजा॥१०॥ अवसृष्टा परापतेतोषून्विसर्जयेत् ॥ १८॥ . राजा ॥१८॥ * क्रमेण इति सा० पु. पाठः । + युध्येत इति सा० पु० नास्ति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy