________________
Shri Mahavir Jain Aradhana Kendra
१८२
www.kobatirth.org
आश्वलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
सप्तम्याश्वान् ॥ ६ ॥
[३. १२.१५]
श्रनुमन्त्रयेतेति शेषः ॥ ८ ॥
*अष्टमीमिषूनवेक्षमाणं वाचयति ॥ १० ॥
द्विषनवेक्षमाणं राजानं अष्टमी वाचयेत् ॥ १० ॥
अहिरिव भोगैः पर्येति बाहुमिति तलं नामानं
॥ ११ ॥
ज्याघातपरित्राणं तलमुच्यते तिलं नामानं राजानं एतां वाचयेत् ॥ ११ ॥
अथैनं सारयमाणमुपारुह्याभोवत वाचयति प्रयावां मिचावरुणेति च हे ॥ १२ ॥
सारथिना सारयमाणं राजानं रथे उपारुह्य अभीवर्त्तेनेति सूक्तं वाचयेत् । प्रयोवामित्यृचौ च ॥ १२ ॥
* अष्टमीषु नवेक्षमाणमिति व्यादर्शपु० - शुद्धपाठः । + इषूनीक्षमाणमिति सो॰ पु॰ पाठः । * तेन इति सो० पु० पाठः ।
For Private and Personal Use Only