SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये [३. १२. २० यत्र बाणाः सम्पतन्तीति युध्यमानेषु जपेत् ॥ १६ ॥ पुरोहितः ॥ १८ ॥ संशिष्यादा संशिष्यादा ॥२०॥ ॥१२॥ अथवा राजे पुरोधा आचक्षीत एकस्मिन् काले यसक् तवेति। यथा श्रात्वाहार्षमिति सूत्रं पश्चाद्रथस्यावस्थाय बहि जोमूतस्येति कवचं ग्टहाणेत्येवमादि । अध्यायान्तलक्षणार्थं *दिर्वचनार्थं ॥ २० ॥ इति हतीये द्वादशी कण्डिका ॥०॥ इत्याश्वलायनग्टह्यसूत्रविवरणे नारायणोयायां वृत्ती हतीयो. ऽध्यायः । * दिवचनमिति से० पु० समीचीनः पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy