SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३.५.८] ज्याहुतिवचनं उत्सर्जनेऽप्येतान् वाज्येनैव जुहुयात् नान्नेनेत्येवमर्थम. परिस्तरणविकल्पस्यासम्भवात् ॥ ४ ॥ ह्यसू । १६७ अथ दधिसक्तून् जुहोति ॥ ५ ॥ दधिमिश्रान् सक्तूनित्यर्थः। मन्त्रानाह ।। ५ ।। अग्निमीडे पुरोहितमित्येका ॥ ६ ॥ एकाग्रहणं कुषुम्भकादिवत् हृचनिवृत्त्यर्थम् ॥ ६ ॥ कुषुम्भकस्तदब्रवीत्. आवदंस्त्वं शकुने भद्रमावद. गृणाना जमदग्निना. धामन्ते विश्वम्भुवनमधिश्रितं. गन्ता नो यज्ञं यज्ञियाः सुशमिया न स्वो अरणः प्रचक्ष्व विचवाने याहि मरुत्सखायते. राजञ्छतं हविरिति हृचाः ॥ ७ ॥ एते नव हृचाः ॥ ७ ॥ समानीव आकृतिरित्येका ॥ ८ ॥ एकाग्रहणं दृचानन्तरमियमेवैका न वच्यमाणेत्येवमर्थम् ॥ ८ ॥ तच्छ्यारादृणीमह इत्येका ॥ ८ ॥ श्रत्र चैकाग्रहणं दृचानन्तरमियमेवैका न पूर्वेत्येवमर्थम् । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy