________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org
आश्वलायनोबे
Acharya Shri Kailassagarsuri Gyanmandir
[२.५.११]
एवमनयोर्विकल्पः । शाकलममाम्नायस्य बाष्कलसमाम्नायस्य चेद
मेव सूत्रं गृह्यञ्चेत्यध्येट प्रसिद्धं । तत्र शाकलानां 'समानीव आकूतिः' इत्येषा भवति. मंहितान्यत्वात् । बाष्कलानान्तु 'तच्छंयोरावृणीमहे' इत्येषा भवति । संहितान्यत्वादित्येवं विनिवेशो
युक्तः ॥ ८ ॥
अध्येष्यमाणेोऽध्याप्यैरन्वारब्ध स्ताभ्यो देवताभ्यो हुत्वा सैाविष्टकृतं हुत्वा दधिसक्तून् प्राश्य ततेा मार्जनम् ॥ १० ॥
-
श्रध्यापयितव्यैरित्यर्थः । श्रध्याप्यैरन्वारब्ध इत्येतावतैव सिद्धे श्रध्येष्यमाण इतिवचनमध्याय्याभावेऽप्यध्येष्यमाणः स्वयमेव कुर्यादि - त्येवमर्थम् । 'वर्षासु च्छन्दांस्युपाकृत्याधीयीरन्' इति श्रुतेः । पञ्चम्यां हस्तेन वाऽध्येय्यमाणोऽध्याप्यैरन्वारब्ध श्रान्यभागो हवाऽऽज्याहुतोर्जुहुयादित्येवं वक्तव्ये. एताभ्यो देवताभ्यो हुत्वेति वचनं साविच्यादिनवानामग्निमीड़ आदिविंशतीनाञ्च देवताग्रहणेन ग्रहणार्थम् । क । एताभ्यो देवताभ्योऽनेन वा एता एव देवता इत्यत्र च। स्विष्टकृदचनं व्याख्यातं प्राक् । दधिमनुवचनं श्राज्यनिवृत्यर्थम्। परिस्तरणैरञ्जलिमन्तर्धीयाप आसेचयते तन्मार्जनं । प्राशनादि वेदारम्भणान्तं शिष्याणामपि कार्यं ॥ १
० 11
अपरेणाग्निं प्राक्कूलेषु दर्भेषुपविश्यादपाचे दभीन् कृत्वा ब्रह्माज्ञ्जलिकता जपेत् ॥ ११ ॥
For Private and Personal Use Only