________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३.
छावलायनोये
[. ६.१२] अन्तर्मुत्युन्दधतां *पर्वतेनेत्यश्मानमित्युत्तरतामेकत्वा परं मृत्यो अनुपरे हि पन्थामिति चतसृभिः प्रत्यूचं हुत्वा यथाहान्यनुपूर्व भवन्तीत्यमात्यानीक्षेत ॥१०॥
· अथ अन्तर्म युमिति पादेन अश्मानमुत्तरतोर्निदधाति ऋचं पादग्रहणे इत्यत्र पादशब्दो मूल वाचो। यथा पादः पदिति। तेनाच पादमात्रस्य ग्रहणं न मृचः। तत श्राज्यभागान्तं कृत्वा परं मृत्यो इति चप्तमृभिः प्रत्यूचं व्याख्यातं। तथा हुत्वा यत्यूचामा - त्यानीक्षेत ॥ १० ॥
युवतयः पृथक पाणिभ्यां दर्भतरुणकैनवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी भाज्यपराच्योविसजेयुः ॥ ११ ॥ __ अमात्येषु या युवतयः स्त्रियः ता दर्भतरुणकैनवनीतं ग्टहीत्वा तेनाङ्गष्ठोपकनिष्ठिकाभ्यां पाणिभ्यां अक्षिणो अञ्जते । पृथक्पाणिभ्यामिति वचनं पृथक् पृथक् यगपदेवाजीरन्। न पर्यायेलेत्येवमर्थं । तेन द्वित्वं कुशपिलानां नास्त्येव । ततोऽनवेक्षमाणाः पृष्ठतोविसृजेयुः कुशपिलानि ॥ ११ ॥ इमा नारीरविधवाःसुपत्नीरित्यञ्जाना ईक्षेत॥१२॥ इमा इत्युचा का अञ्जाना युवतीरीत ॥ १२ ॥
* मुद्रितपु० बम्मानमिति उत्तरतः पश्चात् पाठः ।
For Private and Personal Use Only