SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. ६.६] एमसूत्रे। २२६ यन्ते तदा वातेषु प्रविष्टेषु । एवं शान्तरात्रेण सह विकल्पः । निवेशनशब्देनात्र संवेशनमुच्यते । शयनस्थानमित्यर्थः । उपसर्गव्यत्ययो द्रष्टव्यः । उकञ्च नैरुक्कैः। निरित्येष समित्येतस्य स्थान इति । तदत्रापि । अनयोरन्यतरे काले कती दक्षिणात् द्वारपक्षादारभ्य अाउत्तरस्माद्दारपक्षात्मन्त तामुदकधारी सिञ्चत् । तन्तुमित्यूचा ॥ अथामिमुपसमाधाय पश्चादस्यानडुहञ्चमीस्तीर्य प्राग्ग्रीवमुत्तरलोमः तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ॥८॥ अथ शब्दास्मिन् कालेऽग्न्यन्तरमोपासनमुपसमादध्यादिति ज्ञा. पनार्थ। ततः पश्चादस्यानडुहं चास्तीर्यत्यादिव्याख्यातं । ततश्चर्मएयमात्यानारोहयेदारोहतेत्यूचा। कढवजं ग्रहाः सर्वे पुमांसः स्त्रियश्चामात्या इत्युच्यन्ते ॥ ८ ॥ इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ॥६॥ प्राज्यमंस्कारान्तं कृत्वा इममित्युचानः पश्चात्परिधिं परिदध्यात्। ततो दक्षिणतस्तूष्णोन्तत उत्तरतस्तूष्णीमेव। परिधिमित्येकवचनादाद्यस्यैव समन्त्रकत्वमितरौ वषीं ॥ ८ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy