________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२७
[8.4.0]
अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा
इत्यर्धर्चेन ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
काश्वलायनीये
अथाग्निहोत्रविहरणकाले अपराद्धे शमीमयीभ्यामरणीभ्यामग्निं मन्ययेत् अर्धर्चेन । श्रयञ्चानिः पचनो भवति ॥ ५ ॥
तन्दीपयमाना आसत आशान्तराचादायुष्मतां कथाः कीर्त्तयन्ती माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ॥ ६ ॥
तं ग्रहणं मन्त्रस्योत्तराङ्गत्वाशङ्कानिवृत्त्यर्थं । श्रयुताङ्कुलवृद्धानामन्येषाञ्च कथाः कीर्त्तयन्त इतिहामादीनि माङ्गख्यानि ब्रुवन्तः मथितमग्निन्दोपयमानाः गृहाद्वहिरेवासते श्रशान्त रात्रान्निशि यस्मिन् काले तृष्णीमासते जनास्तच्छान्तराचं ॥ ६ ॥
उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्दारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेतन्तुन्तन्वनुजसेोभानुमन्विहीत्योत्तरस्मात्॥ ७ ॥
ततो यदा न शब्दाः क्वचिदुच्चरन्ति तदा । उत्तरविवचार्थमनुवादोऽयं । सम्प्रविष्टेषु वा श्रमात्येषु गृहन्निवेशनं वा । किमुक्तं भवति । शान्तरात्रात्प्रागपि यद्यमात्या ग्टहन्निवेशनं वा प्रवेष्टुं काम
For Private and Personal Use Only