SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२७ [8.4.0] अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir काश्वलायनीये अथाग्निहोत्रविहरणकाले अपराद्धे शमीमयीभ्यामरणीभ्यामग्निं मन्ययेत् अर्धर्चेन । श्रयञ्चानिः पचनो भवति ॥ ५ ॥ तन्दीपयमाना आसत आशान्तराचादायुष्मतां कथाः कीर्त्तयन्ती माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ॥ ६ ॥ तं ग्रहणं मन्त्रस्योत्तराङ्गत्वाशङ्कानिवृत्त्यर्थं । श्रयुताङ्कुलवृद्धानामन्येषाञ्च कथाः कीर्त्तयन्त इतिहामादीनि माङ्गख्यानि ब्रुवन्तः मथितमग्निन्दोपयमानाः गृहाद्वहिरेवासते श्रशान्त रात्रान्निशि यस्मिन् काले तृष्णीमासते जनास्तच्छान्तराचं ॥ ६ ॥ उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्दारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेतन्तुन्तन्वनुजसेोभानुमन्विहीत्योत्तरस्मात्॥ ७ ॥ ततो यदा न शब्दाः क्वचिदुच्चरन्ति तदा । उत्तरविवचार्थमनुवादोऽयं । सम्प्रविष्टेषु वा श्रमात्येषु गृहन्निवेशनं वा । किमुक्तं भवति । शान्तरात्रात्प्रागपि यद्यमात्या ग्टहन्निवेशनं वा प्रवेष्टुं काम For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy