SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [१.१०. ८ ] Acharya Shri Kailassagarsuri Gyanmandir ह्यसूत्रे | या मन्द्रेरिन्द्र हरिभिरिति च ॥ ५ ॥ एतं चोपां ब्रूयाच्छिय्यः॥ ५ ॥ अतो वृद्धेा जपति प्राणापानयेारुरुव्यचास्तया प्रपद्ये देवाय सवित्रे परिददामीत्यृचं च ॥ ६ ॥ अतो वृद्ध आचार्यौ जपत्येतौ मन्त्रौ । अतो वृद्धो जपतीति वचनात् पूर्वं शिष्योप्येता मन्त्री जपतीति ज्ञायते । ऋचञ्चे त्यामन्द्रेरित्येतामित्यर्थः ॥ ६ ॥ समाप्यों प्राक् स्वस्तीति जपित्वा महिचीणामित्यनुमन्त्र्य ॥ ७ ॥ १८७ प्रति सृजेदिति शेषः । * समाप्येति वचनमाचार्य एवों प्रागिति मन्त्र जपेदित्येवमर्थं । जपित्वा महित्रीणामवोस्थिति सुक्रेन शिव्यमनुमन्यु वत्स्यथेत्यतिस्सृजेत् ॥ ७ ॥ एवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते ॥ ८ ॥ प्रशंसेयं श्रुतिमूलत्वदर्शनार्थी ॥ ८ ॥ समापनवचनमिति सेो० + दर्शनाय इति सो० पु० पाठः । 2 B 2 ० पु० पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy