SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये [३.१०.११] वयसाममनोज्ञा वाचः श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेद्देवों वाचमजनयन्त देवा इति च। ॥६॥ वयांसि पक्षिणः । अमनोज्ञा अप्रियाः ॥ ८ ॥ 'स्तुहिश्रुतगतसदं युवानमिति मृगस्य ॥ १० ॥ समस्यामनोज्ञा वाचः श्रुत्वा एतां जपेत् ॥ १० ॥ यस्था दिशो बिभीयाद्यस्माद्दा तान्दिशमल्मकमुभयतः प्रदीप्तं प्रत्यस्येन्मन्यं वा प्रसव्यमालाद्याभयं मिचावरुणामह्यमस्त्वर्चिषा शत्रून्दहन्तं प्रतीत्यमाज्ञातारं मा प्रतिष्ठां विन्दन्तु मिथो भिन्दाना उभयन्तु मृत्युमिति संसृष्टं धनमुभयं समाकृतमिति मन्यं न्यच्चकराति ॥ ११ ॥ ॥१०॥ यस्या दिशो बिभीयात् यस्माद्दा बिभीयात् पुरुषायाघादन्यतो वा तां दिशं प्रति उभयतः प्रदीप्तमुल्मुकं प्रत्यस्येत् अभयमित्यनेन । मन्थं वा प्रभव्यमालोद्य तां दिशमभिमुखन्यचं कुर्यात् संसृष्टमित्यनेन। मन्थन्यञ्चमेव कुर्यात् । न प्रत्यस्येदित्येवमर्थं पुनर्मन्थग्रहणं इति तीये दशमी कण्डिका ॥०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy