________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ११. १]
ग्रह्यसूत्रे।
१८९
सर्वतो भयादनाज्ञातादष्टा वाज्याहुतीर्जुहुयात् पृथिवी वृता साग्निना वृता तया वृतया वया यस्मागयादिभेमि तदारये स्वाहा। अन्तरिक्षं तं तदायुना इतन्तेन तेन वर्चेण यस्माद्भयादिभेमि तदारये स्वाहा। द्यौटता सादित्येन ता तया कृतया वया यस्माद्भयादिभेमि तदारये खाहा। दिशो इतास्ताश्चन्द्रमसा वृतास्ताभिर्टताभिर्वर्जीभिर्यस्माद्भयादिभेमि तदारये स्वाहा। आपा हतास्ता वरुणेन तास्ताभिताभिर्वर्शोभिर्यस्माद्भयादिभेमि तदारये स्वाहा। प्रजा वृतास्ताः प्राणेन कृतास्ताभिताभिर्व/भियस्माद्भयानिमि तदारये स्वाहा। वेदा वृतास्ते छन्दोभितास्तै ईतैर्वर्यस्माद्भयादिभेमि तद्दारये स्वाहा। सर्व वृतं तद्ब्रह्मणा वृतन्तेन तेन वर्चेण यस्माद्भयादिभेमि तदारये स्वाहा इति ॥ १॥
यदि सर्वतो दिग्भ्योभयमुत्पद्यते न च ज्ञायते अस्मात् पुरुषादिति तत् सर्वतोभयमज्ञातं। तस्मात् यदि बिभीयात् ततो लोकिकानावटावाज्याहुतीर्जुहुयात् पृथिवीतेत्याद्यैः । अष्टौ वचनमाज्यभागविष्टकनिहत्त्यर्थम् । आज्याहुतिवचनं परिस्तरणविकपार्थम् ॥ १ ॥
For Private and Personal Use Only