SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चावलायनीये [३. १२. २] अथापराजितायां दिश्यवस्थाय स्वस्तात्रेयं जपति यत इन्द्र भयामह इति च सूक्त शेषं ॥२॥ ॥११॥ खस्त्यात्रेयमिति स्तस्तिनोमिमीतामिति सूक्तं मखिलं । ततः सर्वप्रायश्चित्तादि समापयेत् । एवमतिसृष्टस्य न कुतश्चिद्भवं भभतीत्युक्तं । तत्र यद्यमनोज्ञा वाचः श्टणुयात् भयं चोत्पद्येत तत एवं कुर्यादिति सर्वमिदमतिसृष्टविषयं ॥ २ ॥ इति हतीये एकादशी कण्डिका॥०॥ संग्रामे समुपोल्हे राजानं सन्नाहयेत् ॥ १॥ मंग्रामे समुपोल्हे समुपस्थिते *राजानं सन्नाहयेत् पुरोहितः वक्ष्यमाणविधिना ॥ १ ॥ प्रात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय॥२॥ जपेदिति शेषः। अत्र ऋषभं मासमानानामित्यत्र च पादग्रहणे सूक्तग्रहणं भवतीति ज्ञापितञ्च प्राक् ॥ २॥ राजा इति याद यु०- अशुद्ध पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy