________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८२
Acharya Shri Kailassagarsuri Gyanmandir
आश्वलायनीये
[३. ८.१६]
अनात्तीऽस्यनात्तीऽहं भूयासम् इति खजमपि बघ्नीत
न मालोक्तां ॥ १२ ॥
मालेत्युक्तां स्रुजमपि न बञ्जीत ॥ १२ ॥
मालेति चेद्र्युः स्रगित्यभिधापयीत ॥ १३ ॥ यद्यज्ञानात् मालेति ब्रूयुः ततः स्रगित्यभिधाय्य बनीत ॥ १३ ॥ देवानां प्रतिष्ठे स्थः यदि वनासि इति छत्रमादत्ते ॥ १४ ॥
'उपानहैौ चर्ममय्यौ ते तिष्ठेत्' इत्युपान हावास्थाय स - न्मन्त्रः द्विवचनात् । ततस्मादन्ते ॥ १४ ॥
वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि इति वैणवन्दण्डं ।। १५ ।।
आदत्ते ।। १५ ।। आयुष्यमिति वक्तेन मणिं कण्ठे प्रतिमुच्योष्णीषं कृत्वा तिष्ठन्त्समिधोऽभ्यादध्यात् ॥ १६ ॥ ॥ ८ ॥
आयुष्यमितिसृक्तग्रहणं श्रायुष्यमित्येतावान् मन्त्र इति शङ्कानिवृत्त्यर्थं । कुतः शङ्का. वाक्यस्य परिपूर्णत्वात् । आयुष्यमिति आयुष्करमित्यर्थः । तेन 'नेजमेव' इत्यस्य खिलत्वेऽपि स्रुक्तग्रहणं सिद्धं । मणिः सुवर्णमयः । उष्णीषं कृत्वा श्रहतेन वाससा शि वेष्येत्यर्थः । तिष्ठन्ग्रहणमन्यत्रासीनस्य कर्मणि भवन्तीति ज्ञाप
नार्थं ॥ १६ ॥
अथ तृतीये अष्टमी कण्डिका ।
For Private and Personal Use Only