SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८२ Acharya Shri Kailassagarsuri Gyanmandir आश्वलायनीये [३. ८.१६] अनात्तीऽस्यनात्तीऽहं भूयासम् इति खजमपि बघ्नीत न मालोक्तां ॥ १२ ॥ मालेत्युक्तां स्रुजमपि न बञ्जीत ॥ १२ ॥ मालेति चेद्र्युः स्रगित्यभिधापयीत ॥ १३ ॥ यद्यज्ञानात् मालेति ब्रूयुः ततः स्रगित्यभिधाय्य बनीत ॥ १३ ॥ देवानां प्रतिष्ठे स्थः यदि वनासि इति छत्रमादत्ते ॥ १४ ॥ 'उपानहैौ चर्ममय्यौ ते तिष्ठेत्' इत्युपान हावास्थाय स - न्मन्त्रः द्विवचनात् । ततस्मादन्ते ॥ १४ ॥ वेणुरसि वानस्पत्योऽसि सर्वतो मा पाहि इति वैणवन्दण्डं ।। १५ ।। आदत्ते ।। १५ ।। आयुष्यमिति वक्तेन मणिं कण्ठे प्रतिमुच्योष्णीषं कृत्वा तिष्ठन्त्समिधोऽभ्यादध्यात् ॥ १६ ॥ ॥ ८ ॥ आयुष्यमितिसृक्तग्रहणं श्रायुष्यमित्येतावान् मन्त्र इति शङ्कानिवृत्त्यर्थं । कुतः शङ्का. वाक्यस्य परिपूर्णत्वात् । आयुष्यमिति आयुष्करमित्यर्थः । तेन 'नेजमेव' इत्यस्य खिलत्वेऽपि स्रुक्तग्रहणं सिद्धं । मणिः सुवर्णमयः । उष्णीषं कृत्वा श्रहतेन वाससा शि वेष्येत्यर्थः । तिष्ठन्ग्रहणमन्यत्रासीनस्य कर्मणि भवन्तीति ज्ञाप नार्थं ॥ १६ ॥ अथ तृतीये अष्टमी कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy