________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ८. ११]
रह्यसूत्रे।
१८१
शीतोष्णाभिरद्भिः स्नात्वा. युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य. अश्मनस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आयीत ॥ ।
प्रतिवस्त्र मन्त्रावृत्तिः. द्विवचनस्य देवतापरत्वात् । सव्यं पूर्व माञ्जयित्वा ततो दक्षिणमाञ्जयीत। 'सव्यं मनुष्या अञ्जते प्रथम' इति श्रूतेः। प्रतिचक्षुर्मन्त्रावृत्तिः ॥ ८ ॥
. अश्मनस्तेजोऽसि श्रोत्रं मे पाहि. इति कुण्डले आबनीत ॥१०॥
अनेन कुण्डले श्राबधीत। सुवर्णकुण्डले इत्यर्थः । अत्र दक्षिणं पूर्व पश्चात्मव्यं । मन्त्रावृत्तिरुता ॥ १० ॥
अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्राह्मणोऽनुलिम्येत्. बाहू राजन्यः. उदरं वैश्यः. उपस्थं स्त्री. जरू सरणजीविनः ॥ ११॥
पश्चागात्राणि। कुतः. अग्रवचनात्। अनुलेपनं कुङ्कुमादि । बाहू राजन्यः. अये लिम्पेत् । उदरं वैश्यः. अग्रेऽनुलिम्पेत्। उपस्थं स्त्री. अग्रेऽनुलिम्येत् । ऊरू सरणजीविनः. अग्रेऽनुलिम्पेरन् । अयं विधिः सार्वत्रिकः । कुतः. स्त्रीविधानात् ॥ ११ ॥
For Private and Personal Use Only