________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
बावलायनीये
Acharya Shri Kailassagarsuri Gyanmandir
[R. c. c]
उभयीमुभयकामः ॥ ५ ॥
आर्द्रशुष्कामित्यर्थः । एको भाग आद्रः । अपरो भाग:
शुष्कः ।। ५ ।।
उपरि समिधं कृत्वा गामन्नञ्च ब्राह्मणेभ्यः प्रदाय गौदानकं कर्म कुर्वीत ॥ ६ ॥
समिधमुपरि निदध्यात् न भूमौ । ततो ब्राह्मणेभ्यो गान्दक्षिणां दद्यात् कर्माङ्गत्वेन भोजनञ्च देयं । ततो गोदानेोक्तं कर्मेहापि कुर्यात् । कर्मग्रहणं कर्मैव कुर्यात् नालुत्य वाग्यत इत्यादिनियमाः कार्य इत्येवमर्थं । इदं कर्म स्वयमेव करोति समावर्त्तमाने इत्यधिकारात्. ऊहदर्शनाच्च ।। ६ ।।
आत्मनि मन्त्रान्त्संनमयेत् ॥ ७ ॥
मन्त्रान् आत्मवाचकान् कुर्यादित्यर्थः । ऊह्यानि ब्रूमः । 'ओषधे त्रायख मां । स्वधिते मा माहिंसीः । वपतेदं ममायुभान् । यथासन्ते. नम श्रायुष इत्युभयत्र । शिरो मुखम्माम आयुः प्रमोषीः' इति ॥ ७ ॥
एकक्लोतकेन ॥ ८ ॥
उन्मर्दनं कुर्वीतेति शेषः । करञ्जबीजस्य यचैकं बीजन्तदेकक्लीतकं तत्पेषयित्वा तेनेोन्मर्दनं कारयेत् ॥ ८ ॥
For Private and Personal Use Only