________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
Acharya Shri Kailassagarsuri Gyanmandir
लायनीये
[ ४.७.२]
स्वभाव: शमदमादियुक्तत्वं क्रोधरागादिवर्जितत्वं च । तृप्तं विहितकरणं निषिद्धवर्जनं च । एतैस्त्रिभिर्गुणैर्युक्तानेकेन वा गुणेन युक्तानुपवेश्येत्यनेन सबन्धः । काले ज्ञापितान् स्मृत्युक्तनिमन्त्रएकाले निमन्त्रितानित्यर्थः । उक्तं च मनुना । पूर्वेद्युरपरेद्यवी श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान् यथोदितानिति ॥ तेषाञ्चैते नियमा भवन्ति ।
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।
नच छन्दांस्यधीयीत यस्य श्राद्धञ्च तद्भवेत् ॥ इति मनुः । स्नातानिति वचनं नियमेन स्नातान् भोजयेत् । केनचित्कारणेन स्नानाशक्तोऽन्नं भोजयेदित्येवमर्थं । अन्ये स्नातानिति समावृत्तानिति व्याचख्युः । अन्ये स्नानद्रव्यैः स्नातानिति तच्च स्नानं स्वेन द्रव्येण कारयितव्यमिति व्याचख्युः । प्रक्षाल्य पादौ पाणी चेत्याचमनाङ्गत्वेन विहितं पच्चीचं शुद्धपादस्यानित्यमिति ज्ञापनार्थं कृतपच्छीचवचनं । तेन शुद्धपादत्वेऽप्यत्र नियमेन पच्छाचं कार्यमित्यर्थः । श्रन्ये तु स्वयमेव तेषां पादान् प्रचालयेदित्येवमर्थमिति व्याचख्युः । श्रचान्तानिति कमङ्गमाचमनं विधीयते । तेन भोजनाङ्गं श्राद्धाङ्गञ्च दिराचमेयुः । एवं गुणविशिष्टानुदङ्मुखान् पितृनुपवेशयेत् । उदयखवचनं प्राङ्मुखत्वनिवृत्त्यर्थं । पिटवदिति वचनं ममैते पितर इत्येवं मनसा ध्यायन् उपवेशयेदित्येवमर्थं इत्येके । अन्ये तु पितुवृद्धं पितामहाय वृद्धतरं प्रपितामहाय वृद्धतममित्येवं यथावयउपवेशनार्थमिति । एकैकस्यैकैकमुपवेशयेत् । दो हो त्रींस्त्रींन्वा
For Private and Personal Use Only