________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[8. ७.३]
रह्यसूत्रे।
२३५
अतोऽपि ब्राह्मणा अधिका भवेयुः। सर्वथा ब्राह्मणाधिक्ये फलाधिक्यमस्त्येव । सर्वथाऽल्पकर्मणे महाकर्मणश्च क्वचिदपि समानफलताशङ्का न कार्या। महाकर्मविधानानर्थक्यप्रसङ्गात् । न त्वेवैकं सर्वेषां चयाणं भोजयेत्।
दौ देवे पित्तकृत्ये त्रीनेकैकमुभयत्र वा।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ इति मनुनोतस्य एकैकमुभयत्रवेत्यस्य पक्षस्यायं प्रतिषेधः। अस्य प्रतिषेधं कुर्वता मनूक्तमन्यदनुज्ञातं भवति। तेनैतत् सिद्धं भवति । दैवमपि भोजनमत्र कार्य। तस्य विधिः स्मृतितोऽवगन्तव्यः । श्राचार्येण तु पियस्यैव विधिरुच्यते। अस्मगुह्योति कर्त्तव्यतामात्रमेव कार्य । न शास्त्रान्तरं दृष्ट्वा विस्तरः कार्यः। मनुरपि ।
सत् क्रियां देशकाली च शौचं ब्राह्मणसम्पदं । पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरं ॥ बहल्यं वा स्वग्टह्योनं यस्य कर्म प्रकोर्त्तितं। तस्य तावति शास्त्रार्थ कृते सर्वः तो भवेत् ॥ इति ग्टह्यविदः।
ये स्तेनपतितक्लोबा ये च नास्तिकवृत्तयः । इत्याद्याश्च वा इति ॥ २ ॥
काममनाये ॥३॥
आद्यं मपिण्डीकरणं । त्रीनुद्दिश्य क्रियमाणश्राद्धमध्ये तदेव हि प्रथमं । तदर्जितेषु सर्वेषु श्राद्धेषु कामन्त्रयाणमेकं भोजयेत् । मपिण्डीकरणे तु नियमेन चयाणं त्रिभिभाव्यं । काममिति वचन
2 1
2
For Private and Personal Use Only