SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३६ वाश्वलायनीये [ 8. . . ७] मापत्कल्पोऽयमिति ज्ञापनार्थं । अन्ये त्वनाद्ये पार्वणवर्जित इति व्याचख्युः । तत्र प्रर्थमनिर्दिष्टं । अन्ये त्वनाद्ये श्रभोजने श्रमहिरये श्राद्धादाविति । श्रमैव फलमूलैवी प्रदानमाचं हिरण्येन वा प्रदानमात्रं इति बौधायनः । अन्ये त्वनाद्ये दुर्भिक्ष इति । अन्ये त्वनाद्ये श्रद्याभावे अन्नाभावे सम्पदभाव इति ॥ ३ ॥ पिण्डैव्याख्यातं ॥ ४ ॥ जीवमृतानां पिण्डनिपरणमधिकृत्य ये पक्षाः पिण्ड पिटयज्ञे उक्तास्ते श्रद्धेऽपि विज्ञेयाः ॥ ४ ॥ अपः प्रदाय ॥ ५ ॥ उपवेशनादनन्तरं ब्राह्मणपाणिबपो ददाति । श्रयीमुखः प्राचीनावीती पिटकर्म कुर्यात् ॥ ५ ॥ दभीन् द्विगुणभुग्नानासनं प्रदाय ॥ ६ ॥ ततो दर्भान् दिगुणभुनानासनेषु ददाति । श्रसनं प्रदायेति सप्तम्यर्थे द्वितीया । श्रवेशनस्य प्राक् चोदितत्वात् ॥ ६ ॥ अपः प्रदाय ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir ततः पनरपेो ददाति ॥ ७ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy