________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६
वाश्वलायनीये
[ 8. . . ७]
मापत्कल्पोऽयमिति ज्ञापनार्थं । अन्ये त्वनाद्ये पार्वणवर्जित इति व्याचख्युः । तत्र प्रर्थमनिर्दिष्टं । अन्ये त्वनाद्ये श्रभोजने श्रमहिरये श्राद्धादाविति । श्रमैव फलमूलैवी प्रदानमाचं हिरण्येन वा प्रदानमात्रं इति बौधायनः । अन्ये त्वनाद्ये दुर्भिक्ष इति । अन्ये त्वनाद्ये श्रद्याभावे अन्नाभावे सम्पदभाव इति ॥ ३ ॥
पिण्डैव्याख्यातं ॥ ४ ॥
जीवमृतानां पिण्डनिपरणमधिकृत्य ये पक्षाः पिण्ड पिटयज्ञे उक्तास्ते श्रद्धेऽपि विज्ञेयाः ॥ ४ ॥
अपः प्रदाय ॥ ५ ॥
उपवेशनादनन्तरं ब्राह्मणपाणिबपो ददाति । श्रयीमुखः प्राचीनावीती पिटकर्म कुर्यात् ॥ ५ ॥
दभीन् द्विगुणभुग्नानासनं प्रदाय ॥ ६ ॥
ततो दर्भान् दिगुणभुनानासनेषु ददाति । श्रसनं प्रदायेति सप्तम्यर्थे द्वितीया । श्रवेशनस्य प्राक् चोदितत्वात् ॥ ६ ॥
अपः प्रदाय ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः पनरपेो ददाति ॥ ७ ॥
For Private and Personal Use Only