SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. ०.६] ग्रह्यसूत्रे। २३० तैजसाश्ममयमृण्मयेषु त्रिषु पाचेकद्रव्येषु वा दभीन्तर्हितेष्वपः आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गा. सवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितृनिमाल्लोकान् प्रीणयाहि नः स्वधा नम इति ॥८॥ ततस्तैजसमेकं पात्रं अश्ममयमेकं मृण्मयमेकं एतेषु त्रिषु पावेषु । विद्रव्यासम्भवे एकद्रव्येषु वा त्रिषु पात्रेषु । त्रीण्यपि तेजसानि बा त्रीण्यप्यश्ममयानि वा त्रोण्यपि मृण्मयानि वा तान्याग्नेयीदिक्संस्थानि निधाय तेषु दीनन्तीय ततस्तेष्वपो निषिच्य ततः शन्नो देवीरित्यूचा पात्रत्रयस्था श्रापोऽनुमन्त्रयेत्। सकृदेव शक्यवान्मन्त्रावृत्तिः । ततस्त्रिषु पात्रेषु तिलानावपति तिलोऽसोति मन्त्रेण प्रतिपात्र मन्त्रावृत्तिः । पिन शब्दस्योहा नास्तीत्युक्तं प्राक् । ततः पात्रेषु गन्धमाल्याद्यावपेत् ॥ ८ ॥ प्रसव्येन ॥६॥ पित्र्यकर्म सर्व प्रसव्येनाप्रदक्षिणेन कार्यमप्रदक्षिणं कार्यमित्यर्थः बतीया तु प्रकृत्यादिष्टत्वात् द्रष्टव्या । समेन धावतीतिवत्। प्रदक्षिणमुपचार इत्याभ्युदयिके अपवाददर्शनाद्योगविभागोऽवगतः ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy