SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. ७. ७ रह्यसूत्रे १७७ सायमुत्तरापराभिमुखोऽन्वष्टमदेशं साविचों जपेदधीस्तमिते मण्डल अानक्षवदर्शनात् ॥ ४ ॥ सायङ्काले उत्तरां परान्दिशमभिमुखः वायव्याभिमुख इत्यर्थः। तत्रापि नाञ्जसाभिमुखः अपि त्वन्वष्टमदेशमभिमुखः. प्रतीच्यान्दिशि य उत्तरी भागः तदभिमुख इत्यर्थः। मावित्रों जपेदितः कालादारभ्य आ इप्तः कालात् ॥ ४ ॥ एवं प्रातः ॥५॥ एवमेव प्रातःकाल उपासीत। तत्र विशेषमाह ॥ ५ ॥ प्रामखस्तिष्ठन्नामण्डलदर्शनात् ॥ ६॥ प्रामख इति वायव्याभिमुखनिवृत्त्यर्थं । तिष्ठन्नित्युपवेशननिवृत्त्यर्थं । अतो ज्ञायते अविशेषे उपवेशनं भवतीति । पूर्वावधिस्तु अर्धास्तमितेषु नक्षत्रेषु । कुतः. पूर्वस्मादिपरोतत्वात् । उत्तरावधिस्तु अत्रैवोक्तः ॥ ६ ॥ कपोतश्चेदगारमुपहन्यादनुपतेद्दा. देवाः कपोत इति प्रत्यूचं जुहुयाज पेदा ॥७॥ . कपोतो रक्तपादः शुक्लवर्णाऽरण्यवासी. स यद्यगारमुपहन्यात् निषोदेत्तस्मिन् पदर्यादित्यर्थः। अगारसमीपं वा गच्छेत् ततोऽनेन जुहुयात्. जपेद्वेदं सूक्तं । प्रत्यूचं व्याख्यातं ॥ ७ ॥ 2 A2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy