________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३. ७. ७
रह्यसूत्रे
१७७
सायमुत्तरापराभिमुखोऽन्वष्टमदेशं साविचों जपेदधीस्तमिते मण्डल अानक्षवदर्शनात् ॥ ४ ॥
सायङ्काले उत्तरां परान्दिशमभिमुखः वायव्याभिमुख इत्यर्थः। तत्रापि नाञ्जसाभिमुखः अपि त्वन्वष्टमदेशमभिमुखः. प्रतीच्यान्दिशि य उत्तरी भागः तदभिमुख इत्यर्थः। मावित्रों जपेदितः कालादारभ्य आ इप्तः कालात् ॥ ४ ॥
एवं प्रातः ॥५॥
एवमेव प्रातःकाल उपासीत। तत्र विशेषमाह ॥ ५ ॥
प्रामखस्तिष्ठन्नामण्डलदर्शनात् ॥ ६॥
प्रामख इति वायव्याभिमुखनिवृत्त्यर्थं । तिष्ठन्नित्युपवेशननिवृत्त्यर्थं । अतो ज्ञायते अविशेषे उपवेशनं भवतीति । पूर्वावधिस्तु अर्धास्तमितेषु नक्षत्रेषु । कुतः. पूर्वस्मादिपरोतत्वात् । उत्तरावधिस्तु अत्रैवोक्तः ॥ ६ ॥
कपोतश्चेदगारमुपहन्यादनुपतेद्दा. देवाः कपोत इति प्रत्यूचं जुहुयाज पेदा ॥७॥ .
कपोतो रक्तपादः शुक्लवर्णाऽरण्यवासी. स यद्यगारमुपहन्यात् निषोदेत्तस्मिन् पदर्यादित्यर्थः। अगारसमीपं वा गच्छेत् ततोऽनेन जुहुयात्. जपेद्वेदं सूक्तं । प्रत्यूचं व्याख्यातं ॥ ७ ॥
2 A2
For Private and Personal Use Only