SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७८ [३.७.१०] वयमु त्वा पथस्पते इत्यर्थचर्यञ्चरिष्यन् ॥ ८ ॥ अर्थार्थं गच्छन्नेनं प्रत्यृचं जुहुयात्. जपेद्वेदं । अत्र पादग्रहणेऽपि सामर्थ्यात् सूक्तग्रहणं ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir आश्वलायनीये सम्पूषविदुषा इति नष्टमधिजिगमिषन् मूल्हो वा । ॥ ६ ॥ नटं वस्तु लब्धुमिच्छन् प्रज्ञाहीनो वा जुहुयात् जपेद्वेदं ॥ ८ ॥ सम्पूषन्नध्वने. इति महान्तमध्वानमेष्यन् प्रतिभयं वा ॥ १० ॥ ॥ ७ ॥ महान्तमध्वानङ्गमिय्यन् अल्पमपि प्रतिभयं भयानकं श्रध्वानमेष्यन् अनेन जुहुयात्. जपेद्देदं ॥ १० ॥ इति तृतीये सप्तमी कण्डिका ॥ ० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy